________________
१८४
आयारचूला
आहरेयं पडिग्गहं देहि, निक्खिवाहि।" तं णो देज्जा, णो णिक्खिवेज्जा, णो वंदिय-वंदिय जाएज्जा, णो अंजलि कटु जाएज्जा, णो कलुण-पडियाए जाएज्जा, धम्मियाए जायणाए जाएज्जा, तुसिणीय-भावेण वा उवेहेज्जा। ते णं आमोसगा सयं करणिज्जं ति कटु अक्कोसंति वा, बंधंति वा, भंति वा, उद्दवंति वा, पडिग्गहं अच्छिदेज्ज वा, अवहरेज्ज वा, परिभवेज्ज वा । तं णो गामसंसारियं कुज्जा, णो रायसंसारियं कुज्जा, णो परं उवसंकमित्तु बूयाआउसंतो ! गाहावइ ! एए खलु आमोसगा पडिग्गह-पडियाए सयं करणिज्जं ति कटु अक्कोसंति वा, बंधंति वा, रु भति वा, उद्दवंति वा, पडिग्गहं अच्छिदेंति वा, अवहरेति वा, परिभवेति वा। एयप्पगारं मणं वा, वई वा णो पुरओ कटु विहरेज्जा । अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए,
तओ संजयामेव गामाणुगाम दूइज्जेज्जा ॥ ५६. एयं खलु तरस भिवखुरस वा भिवखुणीए वा सामगियं, जं सव्वहि समिए सहिए सया जएज्जासि ।
-त्ति बेमि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org