________________
छट्ठ अज्झयणं पाएसणा पढमो उद्देस
पायजाय-पदं
१. सेभिक्खू वा भिक्खुणी वा अभिकंखेज्जा पायं एसित्तए, सेज्जं पुण पाय जाणेज्जा, तं जहा - अलाउपाय' वा, दारुपायं वा, मट्टियापायं वा-तहप्पगारं पायं
एगपाय-पदं
२. जे निग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे, से एगं पायं धारेज्जा, णो बीयं ॥
अद्धजोयण- मेरा-पदं
३. से भिक्खू वा भिक्खुणी वा परं अद्धजोयण - मेराए पाय-पडियाए णो अभिसंधारेज्जा गमणाए ॥
पडिया पाय-पदं
४. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाई' 'भूयाई जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसद्वं अभिहडं ग्राहट्टु चेति । तं तहप्पगारं पायं
१. लाउयपाय (क, च, छ); अलाउयपायं (घ ) । २. बितियं ( च, छ, ब ) ।
३. सं० पा० - पाणाई जहा पिंडेसणाए चत्तारि आलावगा । पंचमे बहवे समणमाहणा
Jain Education International
१७३
पगणिय-पगणिय तहेव से भिक्खू वा २ अस्संजए भिक्खुपडियाए बहवे समणमाहणा वत्सणाला ओ |
For Private & Personal Use Only
www.jainelibrary.org