________________
१७४
५.
आयारचूला
पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफा असणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।।
सेभिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - अस्सिपडियाए बहवे साहम्मिया समुद्दिस पाणाई भूयाई जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं आहट्टु चेएति । तं तहप्पगारं पाय पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वाट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफा असणिज्जं ति मण्णमाणं लाभे संते णो पडिगाहेज्जा |
६. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - अस्सिपडियाए एवं साहम्मिणि समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठे अभिहडं आहट्टु चेति । तं तहप्पगारं पायं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वात्तद्वियं वा परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफासु असणिज्जं ति मण्णमाणे लाभे संते णो पडिगाज्जा | ७. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - अस्सिपडियाए बहवे साहम्मिणीओ समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं आहट्टु चेएति । तं तहप्पगारं पायं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहडं वा अणीहडं वा, अत्तट्ठियं वा अत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफा अणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।।
समण - माहणाइ समुद्दिस्स पाय-पदं
८. से भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - बहवे समण-माहणअतिहि - कवण - वणीमए पगणिय-पगणिय समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं आहट्टु चेएइ । तं तहप्पगारं पायं पुरिसंतरकडं वा अपुरिसंतरकडं वा, बहिया णीहड वाणी वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुक्तं वा, आसेवियं वा अणासेवियं वा -- अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो
डिगाज्जा |
६. से' भिक्खू वा भिक्खुणी वा सेज्जं पुण पायं जाणेज्जा - बहवे समण-माहण
Jain Education International
१. यद्यपि प्राप्तप्रतिषु 'बहवे समणमाहण'
इति सूत्रात् पूर्व 'अस्संजए भिक्खु
पडियाए' एतत् सूत्रं लभ्यते, किन्तु वस्त्रषणाया: ( १०-१३) क्रमेण पूर्वं 'बहवे समण
For Private & Personal Use Only
www.jainelibrary.org