________________
१७२
आयारचूला
आउसंतो ! गाहावइ ! एए खलु आमोसगा वत्थ-पडियाए सयं करणिज्जं ति कट्टु अक्कोति वा, बंधंति वा, संभंति वा, उद्दवंति वा, वत्थं अच्छिदेति वा, अवहरेति वा परिभवेति वा । एयप्पगारं मणं वा, वई वा णो पुरओ कट्टु विहरेज्जा, अप्पुस्सुए अबहिलेस्से एगंतगएणं अप्पाणं वियोसेज्ज समाहीए, तओ संजयामेव गामाणुगामं दूइज्जेज्जा |
५१. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं', 'जं सव्वद्वेहिं समिए सहिए या जज्जासि
-त्ति बेमि° ॥
१. सं० पा० - सामग्गियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org