________________
पचमं अज्झयणं (वत्थेसणा-पढमो उद्देसो)
१६५
फासुयं' 'एसणिज्जर ति मण्णमाणे लाभे संते° पडिगाहेज्जा-चउत्था
पडिमा ॥ २१. इच्चेयाणं चउण्हं पडिमाणं 'अण्णयरं पडिम पडिवज्जमाणे णो एवं वएज्जा
मिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्म पडिवन्ने । जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमंसि एयं पडिम पडिवज्जित्ताणं विहरामि, सव्वे वे ते उ जिणाणाए उवट्ठिया,
अण्णोण्णसमाहीए एवं च णं विहरंति° ॥ संगार-वयणपुव्वं वत्थ-पदं २२. सिया णं एयाए एसणाए एसमाणं परो वएज्जा-आउसंतो ! समणा !
एज्जाहि तुमं मासेण वा, दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा, तो ते वयं आउसो ! अण्णयरं वत्थं दाहामो। एयप्पगारं' णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणित्तए, अभिकंखसि मे दाउं ? इयाणिमेव दलयाहि। से सेवं वयंत परो वएज्जा-आउसंतो! समणा ! अणुगच्छाहि, तो ते वयं अण्णतरं वत्थं दाहामो । से पुवामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणेत्तए, अभिकखसि मे दाउं ? इयाणिमेव दलयाहि । से सेवं वयंतं परो णेत्ता वदेज्जा-आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं वत्थं समणस्स दाहामो। अवियाइं वयं पच्छावि अप्पणो सयट्ठाए पाणाई भयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स वत्थं चेइस्सामो । एयप्पगारं णिग्घोसं सोच्चा णिसम्म तहप्पगारं वत्थं-अफासुयं 'अणेसणिज्ज ति मण्ण
माणे लाभे संते णो पडिगाहेज्जा ।। वत्थ-आघसण-पदं २३. सिया णं परो णेत्ता वएज्जा-“आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं
वत्थं सिणाणेण वा", 'कक्केण वा, लोद्धेण वा, वण्णेण वा, चुण्णण वा,
१. सं० पा०-फासुयं पडिगाहेज्जा । २. यं (अ)। ३. स० पा० -पडिमाणं जहा पिंडेसणाए। ४. तराए (घ, च, छ, ब)। ५. दासामो (अ, च, ब)। ६. तहप्प ° (अ)।
७. गारं (छ)। ८. णेवं (क, घ, च, छ); एवं (ब)। ६. जाव (अ, क, घ, च, छ, ब) । १०. सं० पा०—अफासुयं जाव णो। ११. सं० पा०—सिणाणेण वा जाव आघंसित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org