________________
१६४
आयारचूला
तं जहा -- उद्दाणि वा, पेसाणि वा, पेसलेसाणि वा, किण्हमिगाईणगाणि वा, णील मगाईणगाणि वा, गोरमिगाईणगाणि वा, कणगाणि वा, कणगकताणि वा, कणगपट्टाणिवा, कणगखइयाणि वा, कणगफुसियाणि वा, वग्घाणि वा, विवग्घाणि वा, आभरणाणि वा, आभरणविचित्ताणि वा - अण्णयराणि वा तहप्पगाराई आईणपाउरणाणि वत्थाणि - अफासुयाई अणेसणिज्जाई ति मण्णमाणे • लाभे संते णो पडिगाहेज्जा ॥
areपडिमा पदं
१६. इच्चेयाइं आयतणाई उवाइकम्म, अह भिक्खू जाणेज्जा चउहिं पडिमाहि वत्थं एत्तिए ||
१७. तत्थ खलु इमा पढमा पडिमा से भिक्खू वा भिक्खुणी वा उद्दिसिय उद्दिसिय वत्थं जाएज्जा, तं जहा - जंगियं वा, भंगियं वा, साणयं वा, पोत्तयं वा, खोमियं वा, तूलकडं वा-तहप्पगारं वत्थं सयं वा णं जाएज्जा, परो वा से देज्जाफाणिज्जं तिमण्णमाणे लाभे संते पडिगाहेज्जा - पढमा पडिमा || १८. अहावरा दोचा पडिमा - से भिक्खू वा भिक्खुणी वा पेहाए वत्थं जाएज्जा, गाहावइ-भारियं वा, गाहावइ-भगिणि वा, गाहावइ- पुत्तं वा, गाहावइ-धूयं वा, सुण्हं वा, धाई वा, दासं वा, दासि वा, कम्मकरं वा०, कम्मर वा । से पुव्वामेत्र आलोएज्जा - आउसो ! त्ति वा भगणि! त्ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएज्जा, परो वा से देज्जा - फासूयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा - दोच्चा पडिमा ||
तं जहा - गाहावई वा',
0
१६. अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा, तं जहा - अंतरिज्जगं वा उत्तरिज्जगं वा-तहप्पगारं वत्थं सयं वा णं जाएज्जा" • परो वा से देज्जा - फासूयं एसणिज्जं ति मण्णमाणे लाभे संते. पडगाज्जातच्चा पडिमा ||
२०. अहावरा चउत्था पडिमा -- से भिक्खू वा भिक्खुणी वा उज्भिय-धम्मियं वत्थं जाज्जा, ज च बहवे समण - माहण - अतिहि - किवण-वणीमगा णावकखंति, तहप्पगारं उज्झिय- धम्मियं वत्थं सयं वा णं जाएज्जा, परो वा से' देज्जा-
१. उद्दवाणि (घ ); ओड्डाणि (छ) ।
२. पेणाणि (छ) ।
३. कणगकंताणि ( अ, क, घ, च, छ, ब ) ; कनककान्तीनि ( वृ) |
३. सं० पा० - वत्थाणि लाभे ।
Jain Education International
५. सं० पा० – गाहावई वा जाव कम्मकरिं ।
६. सं० पा० - फासूयं "लाभे संते जाव पडिगाहेज्जा |
७. सं० पा० – जाएजा जाव पडिगाहेज्जा ह. णं ( अ, ब ) ।
For Private & Personal Use Only
www.jainelibrary.org