SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पंचमं अज्झयणं (वत्थेसणा–पढमो उद्देसो) अतिहि-किवण-वणीमए समुद्दिस्स पाणाइं भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेएइ । तं तहप्पगारं वत्थं अपुरिसंतरकडं, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणासेवितं—अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।। ११. अह पुण एवं जाणेज्जा-पुरिसंतरकडं, बहिया णीहडं, अत्तट्टियं, परिभुत्तं, आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा । भिक्खु-पडियाए-कोयमाइ-वत्थ-पदं १२. से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा-असंजए भिक्खु-पडियाए कीयं वा, धोयं वा, रत्तं वा, घटुं वा, मटुं वा, संमटुं' वा, संपधूमियं' वा, तहप्पगारं वत्थं अपुरिसंतरकडं', 'अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणासेवितं- अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते° णो पडिगा हेज्जा॥ १३. अह पुणेवं जाणेज्जा--पुरिसंतरकड', 'बहिया णीहडं, अत्तट्ठियं, परिभुत्तं, आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते° पडिगाहेज्जा॥ महद्धणमुल्लवत्थ-पदं १४. से भिक्ख वा भिक्खुणी वा सेज्जाइं पुण वत्थाइं जाणेज्जा विरूवरूवाइं महद्धण मोल्लाइं तं जहा-आजिणगाणि वा, सहिणाणि' वा, सहिण-कल्लाणाणि वा, आयकाणि वा, कायकाणि वा, खोमयाणि वा, दुगुल्लाणि वा, मलयाणि वा, पत्तण्णाणि वा, अंसुयाणि वा, चीणंसुयाणि वा, देसरागाणि' वा, अमिलाणि वा, गज्जलाणि वा, फालियाणि वा, कोयहा [वा? ] णि" वा, कंबलगाणि वा, पावाराणि वा-अण्णयराणि वा तहप्पगाराइं वत्थाई महद्धणमोल्लाइं२ 'अफासुयाइं अणेसणिज्जाइं ति मण्णमाणे . लाभे संते णो पडिगाहेज्जा ॥ अजिणवत्थ-पदं १५. से भिक्खू वा भिक्खुणी वा सेज्जं पुण आईणपाउरणाणि वत्थाणि जाणेज्जा, १. संसट्ठ (क)। ६. वेसरागाणि (अ); देसराणि (छ); वेसराणि २. धूवितं (अ, छ)। (ब)। ३. सं० पा०-अपूरिसंतरकडं जाव अणासेवितं। १०. फलियाणि (क, च, छ, ब)। ४. सं० पा०-पुरिसंतरकडं जाव पडिगाहेज्जा। ११. कायहाणि (अ); कोहयाणि (घ); निशीथस्य ५. आतिणाणि (अ); अजिणमाणि (क, च)। १७ उद्देशकस्य चूर्णी 'कोतवाणि' इति पाठो ६. सहणाणि (छ)। लभ्यते। ७. आयाणाणि (अ, क, घ, च); आयाण (ब)। १२. सं० पाo-मद्धणमोल्लाई'लाभे । ८. कायाणाणि (घ, ब)। १३. वा वत्थाणि वा (क, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy