________________
पंचमं अज्झयणं (वत्थेसणा–पढमो उद्देसो)
अतिहि-किवण-वणीमए समुद्दिस्स पाणाइं भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेएइ । तं तहप्पगारं वत्थं अपुरिसंतरकडं, अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं,
अणासेवितं—अफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।। ११. अह पुण एवं जाणेज्जा-पुरिसंतरकडं, बहिया णीहडं, अत्तट्टियं, परिभुत्तं,
आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते पडिगाहेज्जा । भिक्खु-पडियाए-कोयमाइ-वत्थ-पदं १२. से भिक्खू वा भिक्खुणी वा सेज्ज पुण वत्थं जाणेज्जा-असंजए भिक्खु-पडियाए
कीयं वा, धोयं वा, रत्तं वा, घटुं वा, मटुं वा, संमटुं' वा, संपधूमियं' वा, तहप्पगारं वत्थं अपुरिसंतरकडं', 'अबहिया णीहडं, अणत्तट्ठियं, अपरिभुत्तं, अणासेवितं- अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते° णो पडिगा
हेज्जा॥ १३. अह पुणेवं जाणेज्जा--पुरिसंतरकड', 'बहिया णीहडं, अत्तट्ठियं, परिभुत्तं,
आसेवियं-फासुयं एसणिज्ज ति मण्णमाणे लाभे संते° पडिगाहेज्जा॥ महद्धणमुल्लवत्थ-पदं १४. से भिक्ख वा भिक्खुणी वा सेज्जाइं पुण वत्थाइं जाणेज्जा विरूवरूवाइं महद्धण
मोल्लाइं तं जहा-आजिणगाणि वा, सहिणाणि' वा, सहिण-कल्लाणाणि वा, आयकाणि वा, कायकाणि वा, खोमयाणि वा, दुगुल्लाणि वा, मलयाणि वा, पत्तण्णाणि वा, अंसुयाणि वा, चीणंसुयाणि वा, देसरागाणि' वा, अमिलाणि वा, गज्जलाणि वा, फालियाणि वा, कोयहा [वा? ] णि" वा, कंबलगाणि वा, पावाराणि वा-अण्णयराणि वा तहप्पगाराइं वत्थाई महद्धणमोल्लाइं२
'अफासुयाइं अणेसणिज्जाइं ति मण्णमाणे . लाभे संते णो पडिगाहेज्जा ॥ अजिणवत्थ-पदं १५. से भिक्खू वा भिक्खुणी वा सेज्जं पुण आईणपाउरणाणि वत्थाणि जाणेज्जा, १. संसट्ठ (क)।
६. वेसरागाणि (अ); देसराणि (छ); वेसराणि २. धूवितं (अ, छ)।
(ब)। ३. सं० पा०-अपूरिसंतरकडं जाव अणासेवितं। १०. फलियाणि (क, च, छ, ब)। ४. सं० पा०-पुरिसंतरकडं जाव पडिगाहेज्जा। ११. कायहाणि (अ); कोहयाणि (घ); निशीथस्य ५. आतिणाणि (अ); अजिणमाणि (क, च)। १७ उद्देशकस्य चूर्णी 'कोतवाणि' इति पाठो ६. सहणाणि (छ)।
लभ्यते। ७. आयाणाणि (अ, क, घ, च); आयाण (ब)। १२. सं० पाo-मद्धणमोल्लाई'लाभे । ८. कायाणाणि (घ, ब)।
१३. वा वत्थाणि वा (क, छ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org