________________
बीअं अज्झयणं (सेज्जा-बीओ उद्देसो)
१२६
वा, सुसाण-कम्मंताणि वा, संति-कम्मंताणि वा', गिरि-कम्मंताणि वा, कंदर'कम्मंताणि वा, सेलोवट्ठाण-कम्मंताणि वा', भवणगिहाणि वा। जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा तेहिं ओवय
माणेहि ओवयंति, अयमाउसो ! अभिक्कंत-किरिया वि भवइ ।। अणभिक्कंत-किरिया-पदं ३७. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्ढा भवंति,
तं जहा—गाहावई वा जाव कम्मकरीओ वा । तेसिं च णं आयार-गोयरे णो सुणिसंते भवइ। तं सद्दहमाणेहि, तं पत्तियमाणेहिं, तं रोयमाणेहिं बहवे समण-माहण-अतिहिकिविण-वणीमए समुद्दिस्स तत्थ-तत्थ अगारीहिं अगाराइं चेतिआई भवंति, तं जहा—आएसणाणि वा जाव भवणगिहाणि वा। जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा तेहिं अणोवय
माणेहिं ओवयंति, अयमाउसो ! अणभिक्कंत-किरिया वि भवति । वज्ज-किरिया-पदं ३८. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्ढा भवंति,
तं जहा गाहावई वा जाव कम्मकरीओ वा। तेसिं च णं एवं वृत्तपुव्वं भवइजे इमे भवंति समणा भगवंतो सीलमंता' 'वयमंता गुणमंता संजया संवुडा बंभचारी उवरया मेहुणाओ धम्माओ, णो खलु एएसि भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए। सेज्जाणिमाणि' अम्हं अप्पणो सअट्टाए चेतिताई भवंति, तं जहा-आएसणाणि वा जाव भवणगिहाणि वा । सव्वाणि ताणि समणाणं णिसिरामो, अवियाई वयं पच्छा अप्पणो सअट्ठाए चेतिस्सामो, तं जहा---आएसणाणि वा जाव भवणगिहाणि वा। एयप्पगारं णिग्घोसं सोच्चा णिसम्म जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहिं पाहडेहि वटुंति, अयमाउसो ! वज्ज-किरिया वि भवइ ।।
१. वा सुण्णागारकम्मंताणि वा (अ)। २. कंदरा (अ)। ३. वा सयण-गिहाणि वा (छ) । ४. या वि (अ, क, घ, च, ब)।
५. सं० पा०–सीलमंता जाव उवरया । ६. ° इमाणि (च)। ७. अट्टाए (अ, छ, ब)। ८. इतरातिरेहि (क, घ); इयरातरेहिं (अ, च) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org