________________
१३०
महावज्ज-किरियापदं
३६. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्ढा भवंति, तं जहा — गाहावई वा जाव कम्मकरीओ वा । तेसिं च णं आयार-गोयरे णो सुणिसंते भवइ ।
तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहि बहवे समण - माहण अतिहिfear - वणीमए पराणिय-पगणिय समुद्दिस्स तत्थ तत्थ अगारीहि अगाराई चेतिताइं भवति, तं जहा - आएसणाणि वा भवणगिहाणि वा । जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहिं' पाहुडेहिं वट्टति, अयमाउसो ! महावज्ज - किरिया वि भवइ ॥ सावज्ज-किरियापदं
आयारचूला
४०. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीर्ण वा संतेगइया सड्ढा भवंति, तं जहा — गाहावई वा जाव कम्मकरीओ वा । तेसि च णं आयार-गोयरे णो सुणिसंते भवइ ।
तं सद्दहमाणेहि, तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समण - माहण - अतिहिकिवण- वणीमए समुद्दिस्स तत्थ तत्थ अगारीहि अगाराई चेतिआई भवंति, तं जहा -- आसणाणि वा जाव भवणगिहाणि वा । जे भयंतारो तहप्पगाराई आसणाणि वा जाव भवणगिहाणि वा उवागच्छंति, उवागच्छित्ता इतरेतरेहिं पाहुडेहि व ृति, अमाउसो ! सावज्ज-किरिया विभवइ ।।
महासावज्ज-किरिया -पदं
४१. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्डा भवंति, तं जहा - गाहावई वा जाव कम्मकरीओ वा । तेसिं च णं आयार - गोयरे णो सुणिते भवइ ।
तं सहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं एगं समणजायं समुद्दिस्स तत्थ-तत्थ अगारीहिं अगाराई चेतिताई भवंति, तं जहा - आएसणाणि वा जाव भवगिहाणि वा । महया पुढविकाय-समारंभेणं, महया ग्राउकाय-समारंभेणं, महया ते काय-समारंभेणं, महया वाउकाय - समारंभेणं, महया वणस्स इकायसमारंभेणं, महया तसकाय समारंभेणं, महया संरंभेणं, महया समारंभेणं, महया आरंभेणं, मया विरूवरूवेहिं पावकम्म- किच्चेहिं तं जहा- छायणओ लेवणओ संथार- दुवार-पिहणओ । सीतोदए वा परिट्ठवियपुव्वे भवइ, अगणिकाए वा उज्जालियव्वे भवइ, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव
१. इतरातरेहिं (अ); इयराइयरेहिं (घ ) ।
Jain Education International
२. सं० पा० एवं आउतेउवाउवणस्सइ ।
For Private & Personal Use Only
www.jainelibrary.org