________________
१२८
आयारचूला कालाइक्कंत-कि रिया-पदं ३४. से आगंतारेसु वा', 'आरामागारेसु वा, गाहावइ-कुलेसु वा°, परियावसहेसु
वा, जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणावित्ता' तत्थेव
भुज्जो' संवसंति, अयमाउसो ! कालाइक्कंत-किरिया वि भवइ ।। उवट्ठाण-किरिया-पदं ३५. से आगंतारेसु वा', 'आरामागारेसु वा, गाहावइ-कुलेसु वा°, परियावसहेसु वा,
जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणावित्ता तं दुगुणा तिगुणेण" अपरिहरित्ता तत्थेव भुज्जो संवसंति, अयमाउसो' ! उवट्ठाण-किरिया
वि भवइ ॥ अभिक्कंत-किरिया-पदं ३६. इह खलु पाईणं वा, पडीणं वा, दाहीणं वा, उदीणं वा, संतेगइया सड्ढा भवंति,
तं जहा—गाहावई वा', 'गाहावइणीओ वा, गाहावइ-पुत्ता वा, गाहावइधूयाओ वा, गाहावइ-सुण्हाओ वा, धाईओ वा, दासा वा, दासीओ वा, कम्मकरा वा°, कम्मकरीओ वा। तेसिं च णं आयार-गोयरे णो सूणिसंते भवई। तं सद्दहमाणेहि, तं पत्तियमाणेहि, तं रोयमाणेहिं बहवे समण-माहण-अतिहिकिवण-वणीमए समुद्दिस्स तत्थ-तत्थ अगारीहिं अगाराइं चेतिताइं भवंति, तं जहा--आएसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओ" वा पवाओ" वा, पणिय-गिहाणि वा, पणिय-सालाओ वा, जाण-गिहाणि वा, जाणसालाओ वा, सुहाकम्मंताणि वा, दब्भ-कम्मंताणि वा, बद्ध-कम्मंताणि वा, वक्क-कम्मंताणि वा, वण-कम्मंताणि वा, इंगाल-कम्मंताणि वा, कट्ठ-कम्मंताणि
१. सं० पा०-आगंतारेसु वा जाव परियाव- ७. या वि (अ, ब)। सहेसु।
८. स० पा०-गाहावई वा जाव कम्मकरीओ। :. तिणिता (अ, क, घ, च, ब)। ६. साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूतः, ३. भुज्जो-भुज्जो (घ)।
इत्येवं न ज्ञातं भवतीत्यर्थः, प्रतिश्रयदानफलं ४. स० पा०-आगतारेसु वा जाव परियाव- च स्वर्गादिकं तैः कुतश्चिदवगतम् (ख)। सहेसु।
१०. सहाणि (क, घ, छ, ब)। ५. दुगुणेण (अ, क, घ, च, ब)। स्वीकृतः पाठः ११. पवाणि (अ, क, घ, छ, ब)। वृत्त्यनुसारी वर्तते।
१२. वत्थ ° (छ)। ६. अयमाउसो ! इतरा (अ, च, ब)। १३. वल्कज ° (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org