________________
बोयं अज्झयणं
सेज्जा
पढमो उद्देसो उवस्सयएसणा-पदं १. से भिक्खू वा भिक्खुणी वा अभिकंखेज्जा उवस्सयं एसित्तए', अणुपविसित्त।
गामं वा', 'णगरं वा, खेडं वा, कव्वडं वा, मडंब वा, पट्टणं वा, दोणमुहं वा, आगरं वा, णिगमं वा, आसमं वा, सण्णिवेसं वा°, रायहाणि वा, सेज्ज पुण उवस्सयं जाणेज्जा-सअंड' 'सपाणं सबीयं सहरियं सउस सउदयं सउत्तिग-पणगदग-मट्टिय-मक्कडा संताणयं । तहप्पगारे उवस्सए णो 'ठाणं वा, सेज्जं वा,
निसीहियं वा चेतेज्जा"॥ २. से भिक्खू वा भिक्खुणी वा सेज्ज पुण उवस्सयं जाणेज्जा-अप्पंडं अप्पपाणं"
•अप्पबीयं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगं । तहप्पगारे उवस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा,
सेज्ज वा, निसीहियं वा चेतेज्जा॥ अस्सिपडियाए-उवस्सय-पदं ३. सेज्जं पुण उवस्सयं जाणेज्जा-अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाई
भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे
१. एसित्तए से (अ, ब)। २. सं० पा०-गाम वा जाव रायहाणि । ३. सं० पा०-सअडं जाव संताणयं। ४. स्थानं-कायोत्सर्गः, शय्या-संस्तारकः,
निषीधिका–स्वाध्याय भूमि:, 'नो चेइज्ज'
त्ति नो चेतयेत्-नो कुर्यात् इत्यर्थः (वृ)। ५. सं० पा०-अप्पपाणं जाव संताणगं ।
१२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org