________________
पढमं अज्झयणं (पिंडेसणा - एगारसमो उद्देसो)
११६
१४८. अहावराओ सत्त पाणेसणाओ । तत्थ खलु इमा पढमा पाणेसणा - असंसट्टे हत्थे असंस मत्ते' ||
१४६. अहावरा दोच्चा पाणेसणा-संसट्ठे हत्थे संसट्टे मत्ते ॥
१५०. अहावरा तच्चा पाणेसणा - इह खलु पाईणं वा, पडीणं वा, दाहिणं वा, उदीणं वा संतेगइया सड्डा भवंति ||
१५१. अहावरा चउत्था पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावइ कुलं पिंडवायपडिया अणुपविट्ठे समाणे सेज्जं पुण पाणग-जायं जाणेज्जा, तं जहा - तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्धवियडं वा । अि खलु पडिग्गाहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए । तहप्पगारं तिलोदगं वा, सोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्धवियडं वा सयं वा णं जाज्जा, परो वा से देज्जा - फासूयं एसणिज्जं ति मण्णमाणे लाभे संते
गाजा ||
१५२. अहावरा पंचमा पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावइ- कुलं पिंडवायपडिया अणुपविट्ठे समाणे उवहितमेव पाणग-जायं जाणेज्जा ।।
१५३. अहावरा छट्टा पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावइ - कुलं पिंडवायअपविमाणे पग्गहियमेव पाणग-जायं जाणेज्जा ।।
१५४. अहावरा सत्तमा पाणेसणा-से भिक्खू वा भिक्खुणी वा गाहावइ- कुलं पिंडवायडिया अणुपविट्ठे समाणे बहुउज्झिय धम्मिय पाणग जायं जाणेज्जा ° ॥ १५५. इच्चेयासि सत्तण्हं पिंडेसणाणं, सत्तण्हं पाणेसणाणं अण्णतरं पडिमं पडिवज्जमाणे णो एवं वज्जा - मिच्छा पडिवन्ना खलु एते भयंतारो, अहमेगे सम्म पवन्ने ।
जे ते भयंता एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सव्वे वे ते उ जिणाणाए उवट्ठिया, अण्णोष्णसमाहीए एवं च णं विहरति ॥
१५६. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वद्वेहिं समिए सहिए या जए ।
-- ति बेमि ॥
१. अतः १५४ सूत्रपर्यन्तं पूर्णपाठार्थं द्रष्टव्यं १।१४१-१४७ सूत्राणि । सं० पा० - तं चेव भाणियव्वं णवरं चउत्थाए णाणत्तं से भिक्खू वा जाव समाणे सेज्जं पुण पाणग-जायं
Jain Education International
जाणेज्जा तं जहा तिलोदगं वा तुसोदगं वा जवोदगं वा आयाम वा सोवीरं वा सुद्धवियडं वा अस्सं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तव पडिगाज्जा ।
For Private & Personal Use Only
www.jainelibrary.org