SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ बीअं अज्झयणं (सेज्जा-पढमो उद्देसो) १२१ वा', 'अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविते वा° अणासेविते वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ।। ४. "सेज्जं पुण उवस्सयं जाणेज्जा -अस्सिपडियाए बहवे साहम्मिया समुद्दिस्स पाणाई भूयाइं जीवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहड आहट्ट चेतेति। तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभत्ते वा, आसेविते वा अणासे विते वा णो ठाणं वा, सेज्ज वा, णिसीहियं वा चेतेज्जा॥ ५. सेज्जं पुण उवस्सयं जाणेज्जा-अस्सिपडियाए एगं साहम्मिणि समुद्दिस्स पाणाई भूयाइं जीवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तदिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविते वा अणासेविते वा णो ठाणं वा सेज्ज वा, णिसीहियं वा चेतेज्जा॥ सेज्जं पुण उवस्सयं जाणेज्जा-अस्सिपडियाए बहवे साहम्मिणीओ समुहिस्स पाणाइं भूयाइं जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेतेति। तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्ठिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविते वा अणासे विते वा णो ठाणं वा, सेज्जं वा णिसीहियं वा चेतेज्जा ॥ समण-माहणाइ-समुद्दिस्स-उवस्सय-पदं ७. से भिक्खू वा भिक्खुणी वा सेज्ज पुण उवस्सयं जाणेज्जा-बहवे समण-माहण अतिहि-किवण-वणीमए पगणिय-पगणिय समुद्दिस्स' पाणाइं भूयाई जीवाई सत्ताई 'समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसटुं अभिहडं आहट्ट चेएइ। तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा, अत्तट्ठिए वा अणत्तट्टिए वा, परिभुत्ते वा अपरिभुत्ते वा, आसेविए वा अणासेविए वा णो ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ।। ८. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा-बहवे समण-माहण अतिहि-किवण-वणीमए समुद्दिस्स पाणाई भूयाइं जीवाइं सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेएइ। तहप्पगारे १. सं० पा०-अपूरिसंतरकडे वा जाव अणा- २. सं० पा०--एवं बहवे साहम्मिया एग साह सेविते: १११२ सूत्रे 'अपुरिसंतरकडं वा' इति म्मिणि बहवे साहम्मिणीओ। पदानन्तरं 'बहिया णीहडं वा अणीहडं वा' ३. समुहिस्स तं चेव भाणियव्वं (घ, च)। इति पाठो विद्यते, तथापि उपाश्रयप्रकरणे ४. सं० पा०-सत्ताई जाव चेएइ तहप्पगारे नेष प्राप्तोस्ति, तेन नासौ ग्राह्यः । उवस्सए अपूरिसंतरकडे जाव अणासेविए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy