________________
३६
आयारो
२०. आवंति के आवंति लोयंसि समणा य माहणा य पुढो विवादं वदंति - से दिट्ठे च णे, सुयं चणे, मयं चणे, विण्णायं च णे, उड्ढ अहं' तिरियं दिसासु सव्वतो पडिले चणे - "सव्वे पाणा 'सव्वे भूया सव्वे जीवा" सव्वे सत्ता हंतव्वा, अज्जावेयव्वा, परिघेतव्वा, परियावेयव्वा, उद्दवेयव्वा ।
* वि जाणह णत्थित्थ दोसो ॥"
२१. अणारियवयणमेयं ॥
२२. तत्थ जे ते आरिया, ते एवं वयासी -- से दुद्दिट्ठे च भ, दुस्सुयं च भ, दुम्मयं च भे, दुव्विण्णा च भे, उड्ढं अहं तिरियं दिसासु सव्वतो दुप्पडिलेहियं च भे, जणं तुभे एवम इक्खह, एवं भासह, एवं 'परूवेह, एवं पण्णवेह " - "सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेयव्वा, परिघेतव्वा, परियावेयव्वा, उद्दवेयव्वा ।
एत्थ वि जाणह ' णत्थित्थ दोसो" ।।”
२३.
वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूवेमो, एवं पण्णवेमो - "सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परियावेयव्वा ण उद्दवेयव्वा ।
एत्थ वि जाणह णत्थित्थ दोसो ॥"
२४. आरियवयणमेयं ॥
२५. पुव्वं निकाय समयं पत्तेयं पुच्छिस्सामो - हंभो पावादुया' ! किं भे सायं दुक्खं उदा असायं ?
२६. समिया पडिवन्ने' यावि एवं बूया - सव्वेसि पाणाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं । तइओ उद्देसो
सम्मातव-पदं
२७. उवेह एवं बहिया य लोयं, से सव्वलोगंसि जे केइ विष्णू । अणुवीs" पास णिक्खित्तदंडा, जे केइ सत्ता पलियं चयंति ॥ २८. नरा" मुयच्चा धम्मविदु त्ति अंजू
॥
१. अयं ( क ) ।
२. सव्वे जीवा सव्वे भूया (वृ, क, घ, छ) । ३. परियावेयव्वा किलामेयत्वा ( क, ख, ग ) । ४. एत्थं पि ( ख, ग, घ ) ।
५. पन्नवेह, एवं परूवेह ( चू, क) ।
६. नत्थित्थ दोसो | अणारियवयणमेयं ( क, ख, १२. जहंति ( चू, छ) ।
ग, घ, च, छ ।
७, पत्तेयं - पत्तेयं ( ख, ग, च, छ) ।
Jain Education International
८. पवादिया (छ); समणा माहणा (चू) । ९. पडिवणे (चू) ।
१०. उवेहणं (क, घ); उवेहेणं ( ख, ग ); उब्वेहे (च, छ) ।
११. अणुवितिय (क, च); अणुचितिय (छ) ।
१३. नरे (क, ख, ग, घ, च) ।
भूयाणं सव्वेसि
-त्ति बेमि ॥
For Private & Personal Use Only
www.jainelibrary.org