________________
आयारो
मुणि-संबोध-पदं १६९. एत्थं पि जाणे उवादीयमाणा॥ १७०. जे आयारेन रमंति ॥ १७१. आरंभमाणा विणयं वियंति ॥ १७२. छंदोवणोया अज्झोववण्णा ॥ १७३. 'आरंभसत्ता पकरेंति संग" ॥ १७४. से वसुमं सव्व-समन्नागय-पण्णाणेणं अप्पाणणं अकरणिज्जं पावं कम्मं ॥ १७५. तं' णो अण्णेसि ॥ हिंसाविवेग-पदं १७६. तं परिणाय मेहावी णेव सयं छज्जीव-णिकाय-सत्थं समारंभेज्जा, णेवण्णेहिं
छज्जीव-णिकाय-सत्थं समारंभावेज्जा, णेवण्णे छज्जीवणिकाय-सत्थं समारंभंते
समणुजाणेज्जा। १७७. जस्सेते छज्जीव-णिकाय-सत्थ-समारंभा परिण्णाया भवंति, से हु मुणी परिण्णाय-कम्मे।
-त्ति बेमि ॥
१. 'आरंभसत्ता पकरेंति संगं', अस्य पाठस्यानन्तरं वणीता, तत्थेव अज्झोववण्णा आरंभे असत्ता
चूां निम्नः पाठ उपलभ्यते-'एत्थ विणो पगरेंति संग' । जाण अणुवाइयमाणा, जे आयारे रमंति, २.४ (ख, ग, छ)। अणारंभमाणा विणयं वदंति, पसत्थछंदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org