________________
ati अभयणं लोगविजओ
पढमो उद्देस
आसत्ति-पदं
१. जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे ॥
२. इति से गुणट्ठी महता परियावेणं' वसे पत्ते - माया मे, पिया मे, भाया मे, भइणी मे, भज्जा मे, पुत्ता मे, धूया मे, सुण्हा मे, सहि सयण-संगंथ संथया मे, विवित्तोवगरण - परियदृण-भोयण- अच्छायणं मे, इच्चत्थं' गढिए लोए-वसे पत्ते ॥
३. अहो य राओ य परितप्यमाणे, कालाकाल-समुट्ठाई, संजोगट्ठी अट्ठालोभी, आलुपे सहसका, विणिविट्ठचित्ते, एत्थ सत्थे पुणो- पुणो ॥
असरणाणुपेहापुव्वं अप्पमाद-पदं
४. अप्पं च खलु आउं इहमेगेसिं" माणवाणं, तं जहा -सोय- परिण्णाणेहिं परिहायमाणेहिं चक्खु - परिणाणेहिं परिहायमाणेहिं, घाण - परिण्णाणेहिं परिहायमाणेहि, रस- परिणाणेहिं परिहायमाणेहिं, फास-परिण्णाणेहिं परिहायमाणेहिं ||
१. ० वेणं पुणो पुणो (छ); चूर्णो वृत्तौ च
नैतत् पदं व्याख्यातमस्ति ।
२. पत्ते, तं जहा (क, ख, ग, घ, च) ।
३. मे, सहाया मे (घ) ।
४. विचित्तो ० ( ख, च ) ।
५. च्छायणं ( क ) ; अच्छादयणं (चु) ।
Jain Education International
इच्चत्थं एत्थ से (च) ।
७.
X ( क, ख, ग, घ ) ।
८. सहसाकारे (क, ख, ग, छ ) ; सहस्सकारे (च ) । ९. ० चिट्ठे (चू, वृच ) ।
१०. सत्ते ( चू, वृपा); सत्थे ( चूपा ) । ११. इधम्मेसि चि (च) ।
६. इच्चत्थं से (क); इच्चत्थं इत्थं से ( ग ); १२. ० पण्णाणेणं ( चूक ) ।
१७
For Private & Personal Use Only
www.jainelibrary.org