________________
४७
वंदामि अज्जधम्म च सूव्वयं सीसलद्धिसंपन्न। जस्स निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥६॥ हत्थं कासवगोत्तं धम्म सिवसाहगं पणिवयामि । सीहं कासवगोत्तं धम्म पि य कासवं वंदे ॥७॥ सुतत्यरयणभरिए खमदममद्दवगुणेहिं संपन्ने । देविडिढखमासमणे
कासवगोत्ते पणिवयामि ॥८॥
॥२२३||
कल्पभाष्ये समवसरणवक्तव्यता--
गाथा ११७७-१२१७ बृहतुकल्पसूत्र, भाग २, पृ० ३६६-३७७ आवश्यकनियुक्तौ समवसरणवक्तव्यता-गा० ५४५-६५८ आवश्यकनियुक्तिमलयगिरीया वृत्ति, पत्र ३०१-३३६
वाचनान्तर [आयारचूला १५।३५ के पश्चात् प० २४०]
स्थानाङ्गसूत्रे महापद्मप्रकरणे (६।६२) वृत्तिकारप्रदर्शिते वाचनान्तरे "कंसपाईव मक्कतो जहा भावणाए जाव सुहुयहुयास गेतिव तेयसा जली" इति पाठे आयारचूलाया भावनाध्ययनस्य समर्पण सचितमस्ति। वृत्तिकृता श्रीमदभयदेवरिणाऽपि एत[ संवादि समल्लिखितम-"यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्ध-पञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियदरं यावदित्याह-'जाव सुहुये' त्यादि" (वृत्ति, पत्र ४४०) ।
औपपातिकसूत्रे (सूत्राङ्क २७, वृत्ति पृष्ठ ६६) “वक्ष्यमाणपदानां च भावनाध्ययनाद्युक्ते इमे संग्रहगाथे
कसे सखे जीवे, गयणे वाए य सारए सलिले। पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारडे ।। कुंजर वसहे सीहे, नगराया चेव सागरमखोहे ।
चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए।" इति वृत्तिकृता भावनाध्ययनगतसंग्रहगाथयोः सूचनं कृतमस्ति ।
एतयोर्द्वयोः समर्पण-सूचनयोः सन्दर्भे भावनाध्ययनं दृष्टं तदा क्वापि समर्पितः पाठो नोपलल्वः । भावनाध्ययनस्य वृत्तिरत्यन्तं संक्षिप्ताऽसि, तत्र तस्य पाठस्य नास्ति कोपि संकेतः आदर्शषु चापि तस्यानपलब्धिरेव । चूर्णी उक्तपाठस्य व्याख्या समुपलब्धा तेनेति निर्णयः कर्तुं शक्यते--चणिव्याख्यातात पाठात् आदर्शतः पाठो भिन्नोस्ति । अयं वाचनाभेदः चूर्णिकारस्य समक्षमासीन्नवेति नानुमानं क किञ्चित् साधनं लभ्यते।
स्थानाङ्गस्य वाचनान्तर-पाठे भावनाध्ययनस्य समर्पणमस्ति तस्यं सम्बन्धः चण्यंनूसारीपाठेनव विद्यते, तथैव औपपातिकवृत्तेः सूचनस्यापि सम्बन्धस्तेनैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org