________________
थेराणं सुट्रियसुपडिबुद्धाणं कोडियकाकंदाणं वग्यावच्चसगोत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था तं जहा---थेरे अज्ज इंददिन्ने थेरे पियगंथे थेरे विज्जाहरगोवाले कासवगोत्ते ण थेरे इसिदत्ते थेरे अरहदत्ते। थेरेहितो णं पियगंथेहितो एत्थ णं मज्झिमा साहा निग्गया । थेरेहितो णं विज्जाहरगोवाले हितो तत्थ णं विज्जाहरी साहा निग्गया ॥२१७।।
थेरस्स णं अज्जइंददिन्नस्स कासवगोत्तस्स अज्ज दिन्ने थेरे अंतेवासी गोयमसगोत्ते थेरस्स णं अज्जदिन्नस्स गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया वि होत्या, तं०-थेरे अज्जसंतिसेणिए माढरसगोते थेरे अज्जसीहगिरी जाइस्सरे कोसियगोत्ते । थेरेहिंतो अज्जसंतिसेणिएहितो णं माढरसगोत्तेहितो एत्थ णं उच्चानागरी साहा निग्गया ॥२१८॥
थेरस्स ण अज्ससंतिसेणियस्स माढरसगोत्तस्स इमे चत्तारि थेरा अतेवासी अहावच्चा अभिन्नाया होत्या, तं०-थेरे अज्जसेणिए थेरे अज्जतावसे थेरे अज्जकूबेरे थेरे अज्जकूबेरे थेरे अज्जइसिपालिते । थेरेहिनो णं अज्जसेणितेहितो एत्थ णं अज्जपेणिया साहा निग्गया । थेरेहितो णं अज्जतावसेहितो एत्थ णं अज्जतावासी साहा निग्गया। थेरेहितो णं अज्जकबेरेहिंतो एत्थ णं अज्जकुबेरा साहा निग्गया। थेरेहितो णं अज्जइसिपालेहिंतो एत्थ णं अज्जइसिपालिया साहा निग्गया ॥२१॥
थेरस्स णं अज्जसीहगिरिस्स जातीसरस्स कोसियगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं०-थेरे धणगिरी थेरे अज्जवइरे थेरे अज्जसमिए थेरे अरहदिन्ने । थेरेहितो णं अज्जसमिएहितो एत्थ णं बंभदेवीया साहा निग्गया। थेरेहितो णं अज्जवइरेहितो गोयमसगोत्तेहिंतो एत्थ णं अज्जवइरा साहा निग्गया ।।२२०॥
थेरस्स णं अज्जवइरस्स गोत्तमसगोत्तमस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया होत्था, तं० ----थेरे अज्जवइरसेणिए थेरे अज्जपउमे थेरे अज्जरहे । थेरेहिंतो गं अज्जवहरसेणिहितो एत्थ णं अज्जनाइली साहा निग्गया । थेरेहितो णं अज्जपउमेहितो एत्थ णं अज्जपउमा साहा निग्गया। थेरेहितो णं अज्जरहेहितो एत्थ णं अज्जजयंती साहा निग्गया ॥२२१॥
थेरस्स णं अज्जरहस्स वच्छसगोत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगोत्ते । थेरस्स णं अज्जपुसगिरिरस कोसियगोत्तस्स अज्जफरगुमिते थेरे अंतेवासी गोयमस गुत्ते ।।२२२॥
वंदामि फग्गुमितं च गोयपं धणगिरि च वासिढें । कोच्छि सिवभूइ पि य कोसिय दोज्जितकंटे य ॥१॥ तं वंदिऊण सिरसा चित्तं वंदामि कासवं गोत्त । णक्खं कासवगोत्तं रक्खं पि य कासवं वदे ।।२।। वंदामि अज्जनागं च गोयम जेहिलं च वासिदें। विण्हं माढरगोत्तं कालगमवि गोयमं वंदे ॥३॥ गोयमगोत्तभारं सप्पलयं तह य भइयं वंदे । थेरं च संघवालियकासवगोत्तं पणिवयामि ॥४॥ वंदामि अज्ज हत्थिं च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेतसुद्धस्स ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org