________________
४५
थेरेहितो णं सिरिगुत्तेहितो णं हारियसगोत्तेहितो एस्थ णं चारणगणे नामं गणे निग्गए तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिज्जति । से कि तं साहातो? एवमाहिज्जति, तं जहा -- हारियमालागारी संकासिया गवेधूया वज्जनागरी, से तं साहाओ। से कि तं कुलाइं? एवमाहिज्जंति, तं जहा
पढमेत्थ वत्थलिज्ज बीयं पुण वीचिधम्मक होइ । तइयं पुण हालिज्जं चउत्थगं पूसमित्तेज्जं ॥१॥ पंचमगं मालिज्जं छद्रं पूण अज्जवेडयं होइ ।
सत्तमगं कण्हसह सत्त कुला चारणगणस्स ॥२॥ ॥२१२।। थेरेहितो भट्ट जसे हितो भारहायसगोत्तेहितो एत्थ णं उड़वाडियगणे नामं गणे निग्गए । तस्स माओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिज्जति । से कि तं साहाओ ? एवमाहिज्जति. तं० - चंपिज्जिया भद्दिज्जिया काकंदिया मेहलिज्जिया, से तं साहाओ। से किं तं कूलाई ? एवमाहिज्जंति
भहज सियं तह भद्द गुत्तियं तइयं च होइ जसभई ।
एयाइं उड़वाडियगणस्स तिन्नेव य कुलाई॥१॥ ॥२१३॥ थेरेहितो णं कामिडिढहितो कुंडिलसगोत्तेहिंतो एत्थ णं वेसवाडियगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि सहाओ चत्तारि कुलाइ एवमाहिज्जति । से किं तं साहाओ ? एव०सावत्थिया रज्जपालिया अन्तरिज्जिया खेम लिज्जिया, से तं साहाओ। से कि तं कुलाई? एव0
गणियं मेहिय कामड्ढियं च तह होइ इदपुरगौं च ।
एयाइवेसवाडियगणस्स चत्तारि उ कुलाई॥१॥ ॥२१४।। थेरोहतो णं इसिगोत्तेहितो णं काकंदएहितो वासिट्टसगोत्तेहितो एत्थ णं माणवगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ तिण्णि य कुलाइ एव० । से कि तं साहायो? साहाओ एवमाहिज्जति-कासविज्जिया गोयमिज्जिया वासिट्रिया सोरट्रिया, से तं साहाओ। से किं तं कुलाई ? २ एवमाहिज्जति, तं जहा
इसिगोत्तियऽत्थ पढम, बिइयं इसिदत्तियं मुणेयध्वं ।
तइयं च अभिजसंत तिन्नि कुला माणवगणस्स ॥१॥ ॥२१॥ थेरेहिंतो णं सुट्टियसुप्पडिबुद्धेहितो कोडियकाकदिएहितो वग्घावच्चसगोत्तेहिंतो एत्थ णं कोडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाइएव० । से कि तं साहाओ ? २ एवमाहिज्जंति, तं जहा
उच्चानागरि विज्जाहरी य वइरी य मज्झिमिल्ला य ।
कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥१॥ से किं तं कुलाइ ? २ एव० तं जहा
पढमेत्थ बंभलिज्जं बितियं नामेण वच्छलिज्ज तु । ततियं पुण वाणिज्ज चउत्थयं पन्नवाहणयं ॥१॥ ॥२१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org