________________
४८
स्थानाङ्ग महापद्मप्रकरणे एव स्वीकृतपाठेपि 'जहा भावणाते' इति समर्पणमस्ति । तस्यापि सम्बन्धश्चूर्ण्यनुसारिपाठेन विद्यते ।
आलोच्यमानपाठः किञ्चिद् भेदेनानेकेषु आगमेषु लभ्यते । तस्य तुलनात्मकमध्ययनमत्र प्रस्तूयते। आचाराङ्गचूर्णी पूर्णः पाठो विवृतो नास्ति । स. स्थानाङ्गस्य, कल्पसूत्रस्य, जम्बूद्वीपप्रज्ञप्तेः, आचाराङ्गचूर्णेश्च सम्बन्ध-समीक्षा-पूर्वकं संयोजितः । स च इत्थं सम्भाव्यते--
संयोजित पाठः
तए णं से भगवं अणगारे जाए इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नसोते निरुपलेवे कंसपाईव मुक्कतोए संखो इव निरंगणे जीवो विव अप्पडिहयगई जच्चकणगं पिव जायरूवे आदरिसफलगे इव पागडभावे कुमो इव गुत्तिदिए पुखरपत्तं व निरुवले वे गमणमिव निरालंबणे अणिलो इव निरालए चंदो इव सोमलेसे सूरो इव दित्ततेए सागरो इव गंभीरे विहग इव सव्वओ विप्पमुक्के मंदरो इव अप्पकंपे सारयसलिलं व सुद्धहियए खग्गविसाणं व एगजाए भारुडपक्खी व अप्पमत्ते कंजरो इव सोंडीरे वसभे इव जायत्थामे सीहो इव दुद्ध रिसे वसुंधरा इव सव्व भासविसहे सुहुयहुयासणे इव तेयसा जलंते।
[कंसे संखे जीवे, गगणे वाते य सारए सलिले । पृक्खरपत्ते कूम्मे, विहगे खग्गे य भारंडे ॥१॥ कंजर वसहे सीहे, नगराया चेव सागरमखोहे ।
चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥२॥] नस्थि णं तस्स भगवंतस्स कत्थइ पडिबधे भवइ। से य पडिबंधे चउबिहे पण्णत्ते, तंजहा-- अंडए वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं णं जं णं दिसं इच्छइ तं णं तं णं दिसं अपडिबद्धे सुचिभूए लहुभूए अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरइ।
तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुतरेणं दसणेणं अणुतरेणं चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खंतीए मुत्तीए सक्च-संजम-तव-गुण-सुचरिय-सोवचिय-फलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ।
तए णं से भगवं अरहे जिणे जाए केवली सव्दन्नू सव्वदरिसी सनेरइयतिरियनरामरस्स लोगस्स पज्जेव जाणइ पासइ, तं जहा-आगति गतिं ठिति चयणं उववायं तक्कं मणोमाणसियं भुत्तं कर्ड परिसेवियं आवीकम्म रहोकम्म अरहा अरहस्स भागी, तं तं कालं मणसवयसकाएहि जोगेहिं वट्टमाणाणं सव्वलोए सव्वजीवाणं सब्वभावे अजीवाण य जाणमाणे पासमाणे विहरइ ।
तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरं लोग अभिसमिच्चा समणाणं निग्गंथाणं पंचमहव्वयाई सभावणाई छजीवनिकाए धम्म अक्खाइ [देसमाणे विहरइ], तंज हा---पुढविकाए आउकाए तेउकाए वाउकाए वणस्सइकाए तसकाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org