________________
९३४
समवाओ
१५५.
गोयमा ! जहण्णेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता॥ अपज्जत्तगाणं भंते ! नेरइयाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं ।। पज्जत्तगाणं' भंते ! नेरइयाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ° ! जहण्णणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं
सागरोवमाइं अंतोमुहुत्तूणाई ।। १५६. इमीसे णं रयणप्पभाए पुढवीए, एवं जाव' विजय-वेजयंत-जयंत-अपराजियाणं
भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता?
गोयमा ! जहण्णणं 'बत्तीसं सागरोवमाई" उक्कोसेणं तेत्तीसं सागरोवमाई ।। १५७. सव्वटे अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता॥ सरीर-पदं १५८. कति णं भंते ! सरीरा पण्णत्ता?
गोयमा ! पंच सरीरा पण्णत्ता, तं जहा-ओरालिए वेउव्विए आहारए तेयए
कम्मए॥ १५६. ओरालियसरीरे णं भंते ! कइविहे पण्णत्ते ?
गोयमा ! पंचविहे पण्णत्ते, तं जहा-एगिदियओरालियसरीरे जाव' गब्भ
वक्कंतियमणुस्सपंचिदियओरालियसरीरे य ।। १६०. ओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ?
गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं साइरेगं जोयणसहस्सं ।। १६१. एवं जहा ओगाहणासंठाणे' ओरालियपमाणं तहा निरवसेसं । एवं जाव
मणस्सेत्ति उक्कोसेणं तिण्णि गाउयाइं॥ १६२. कइविहे णं भंते ! वेउव्वियसरीरे पण्णत्ते ?
गोयमा ! दुविहे पण्णत्ते-एगिदियवेउव्वियसरीरे य पंचिदियवेउव्वियसरीरे य॥ १६३. एवं जाव ईसाणकप्पपज्जतं सणकुमारे आढत्तं जाव' अणुत्तरा भवधारणिज्जा
तेसिं रयणी-रयणी परिहायइ ॥
१. सं० पा०-पज्जत्तगाणं ।
५. एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमर्वाच्येति २. पण्ण ० ४।
(व); पण्ण° ४ । ३. इह च विजयादिषु जघन्यतो द्वात्रिंशत्सागरो- ६. पण्ण ° २१ ।
पमाण्युक्तानि गन्धहस्त्यादिष्वपि तथैव ७. ओगाहणं संठाणे (ग); अवगाहनासंस्थानादृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्त- भिधानं प्रज्ञापनाया एकविंशतितमं पदम् । रमिदम् (वृ)।
८. पण्ण ° २१ । ४. पर्याप्तकापर्याप्तकगमद्वयमिह समूह्यम् (वृ)। ६. पुस्तकान्तरेत्विदं वाक्यमन्यथा दृश्यते (वृ)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org