________________
पइण्णगसमवाओ
बालुगा-पत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा
पडिरूवा ।। १५०. केवइया णं भंते ! वेमाणियावासा पण्णत्ता?
गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं वीइव इत्ता बहूणि जोयणाणि बहुणि जोयणसयाणि बहूणि जोयणसहस्साणि बहूणि जोयणसयसहस्साणि बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ उडढं दुरं वीइवइत्ता, एत्थ णं वेमाणियाणं देवाणं सोहम्मीसाण-सणंकुमारमाहिंद-बंभ-लंतग-सुक्क-सहस्सार-आणय-पाणय-आरणच्चुएस गेवेज्जमणुत्तरेसु य चउरासीइं विमाणावाससयसहस्सा सत्ताणउई सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया। ते ण विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्टा णिप्पंका णिक्कंकडच्छाया सप्पभा समिरीया' सउज्जोया पासाईया दरिस
णिज्जा अभिरूवा पडिरूवा॥ १५१. सोहम्मे णं भंते ! कप्पे केवइया विमाणावासा पण्णत्ता ?
गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता ॥ १५२. एवं ईसाणाइसु--अट्ठावीसं बारस अट्ठ चत्तारि–एयाइं सयसहस्साइं, पण्णासं
चत्तालीसं छ–एयाई सहस्साई, आणए पाणए चत्तारि, आरणच्चुए तिण्णि
एयाणि सयाणि । एवं गाहाहि भाणियव्वं--- संगहणी-गाहा
बत्तीसट्ठावीसा, बारस अट्ठ चउरो सयसहस्सा। पण्णा चत्तालीसा, छच्च सहस्सा सहस्सारे ॥१॥ आणयपाणयकप्पे, चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाई, चउसुवि एएसु कप्पेसु ॥२॥ एक्कारसुत्तरं हेट्ठिमेसु सत्तुत्तरं च मज्झिमए।
सयमेगं उवरिमए, पंचेव अणुत्तरविमाणा ॥३॥ ठिइ-पदं १५३. नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ?
१. वेमाणियाणं ० (क)। २. सत्ताणउइंच (ग)। ३. वण्णप्पभा (क)। ४. X(क)।
५. समिरिया (क, ख)। ६. पडिरूवा सूरूवा (क)। ७. ° सुत्तरसय (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org