________________
६३२
समवाओ संगहणी-गाहा
चउसट्ठी असुराणं, चउरासीइ च होइ नागाणं । बावत्तरि सुवन्नाण, वायुकुमाराण छण्णउति ॥१॥ दीवदिसाउदहीणं, विज्जुकुमारिदथणियमग्गीणं ।
छण्हपि जुवलयाणं, छावत्तरिमो सयसहस्सा ॥२॥ १४६. केवइया णं भंते ! पुढवीकाइयावासा पण्णत्ता ?
गोयमा ! असंखेज्जा पुढवीकाइयावासा पण्णत्ता ।। १४७. एवं जाव' मणुस्सत्ति ॥ १४८. केवइया णं भंते ! वाणमंतरावासा पण्णत्ता ?
गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहेत्ता हेट्ठा चेगं जोयणसयं वज्जेत्ता मज्झे अट्ठसु जोयणसएसु, एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससयसहस्सा पण्णत्ता। ते णं भोमेज्जा नगरा बाहि वडा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव नेयव्वा, नवरं-पडागमालाउला' सुरम्मा पासाईया
दरिसणिज्जा अभिरूवा पडिरूवा॥ १४६. केवइया णं भंते ! 'जोइसियाणं विमाणावासा'' पण्णत्ता ?
गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाइं जोयणसयाइ उड्ढे उप्पइत्ता, एत्थ णं दसुत्तरजोयणसयबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा पण्णत्ता। ते णं जोइसियविमाणावासा अब्भुग्गयमूसिय-पहसिया विविहमणिरयण-भत्तिचित्ता वाउद्धय-विजय-वेजयंती-पडाग-छत्तातिछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयण'-पंजरुम्मिलितव्व मणि-कणग-थूभियागा
विगसित-सयपत्त-पुंडरीय-तिलय-रयणड्डचंद-चित्ता अंतो बहिं च सहा तवणिज्ज१. ठा० १११५३-१६० ।
प्रस्तुतसूत्रवर्तीपाठः पठ्यते तदा १४४ २. प्रज्ञापनायां द्वितीये स्थानपदे वाणमंतर- सूत्रवर्तिनः 'गंधवट्टिभूया' पाठस्यानन्तरं देवानां वर्णने 'गंधवट्टिभूता' इति पाठस्या- 'पडागमालाउला' प्रभृति विशेषणानि नन्तरं निम्नप्रकार: पाठो विद्यते
युज्यन्ते । 'अच्छा' प्रभृति विशेषणानि प्रज्ञा'अच्छरगणसंघसंविकिण्णा दिव्वडितसहसंप- पनायां विद्यन्ते, किन्तु अत्र सूत्रकृता नापेणादिता पडागमालाउलाभिरामा सव्वरयणा- क्षितानीति प्रतीयते। मया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया ३. जोतिसिया वासा (क, ख)। निम्मला निप्पंका णिक्कंकडच्छाया सप्पभा ४. भित्ति ° (ग)। समरीइया सउज्जोता पासातीता दरसणिज्जा ५. इह प्रथमाबहुवचनलोपो द्रष्टव्यः (द)। अभिरूवा पडिरूवा।' एतस्य पाठस्य संदर्भ ६. सण्ह (वपा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org