________________
पइण्णगसमवाओ
१४३. सत्तमाए ण पुढवीए केवइयं ओगाहेत्ता केवइया णिरया पण्णता ?
गोयमा ! सत्तमाए पुढवीए अठ्ठत्तरजोयणसयसहस्साइं बाहल्लाए उवरि अद्धतेवण्णं जोयणसहस्साई ओगाहेत्ता हेट्ठा वि अद्धतेवण्णं जोयणसहस्साई वज्जेत्ता मज्झे तिसु जोयणसहस्सेसु, एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महइमहालया महानिरया पण्णत्ता, तं जहा--काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे नामं पंचमए । ते णं नरया' वट्टे' य तंसा य अहे खुरप्पसंठाण-संठिया 'णिच्चंधयारतमसा ववगयगह-चद-सूर-णक्खत्त-जोइसपहा मेट. वसा-पूय-रुहिर-मंसचिक्खिल्ललित्ताणु लेवणतला असुई वीसा परमब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा असुभाओ नरएस
वेयणाओ॥ १४४. केवइया णं भंते ! असुरकुमारावासा पण्णत्ता ?
गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं' एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मझे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं रयणप्पभाए पुढवीए चउसद्धि असुरकुमारावाससयसहस्सा पण्णत्ता । ते णं भवणा बाहि वट्टा अंतो चउरसा अहे पोक्खरकण्णिया-संठाण-संठिया उक्किण्णतर-विपूल-गंभीर-खात-फलिया अट्रालयचरिय-दारगोउर-कवाड-तोरण-पडिदुवार-देसभागा जंत-मुसल-मुसुढि -सतग्घिपरिवारिया अउज्झा अडयाल-कोट्ठय-रइया अडयाल-कय-वणमाला लाउल्लोइयमहिया गोसीस-सरसरत्तचंदण-दद्दर-दिण्णपंचंगुलितला कालागुरु-पवरकंदुरुक्कतुरुक्क-उज्झंत-धूव-मघमत-गंधुद्धयाभिरामा 'सुगंधि-वरगंध-गंधिया गंधवट्टियाभूया अच्छा सहा लण्हा घट्ठा मट्ठा नीरया णिम्मला वितिमिरा विसुद्धा
सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ।। १४५. एवं 'जस्स जंकमती तं तस्स, जं-जं गाहाहि भणियं तह चेव वण्णओ
मस्ति । अत्र पूर्ववणितात् किञ्चिद्विशेषो वृत्तः शेषास्त्र्यस्रा इति (वृ)। विद्यते । प्रतिषु संग्रहगाथा एकत्रैव ४. अधे (क, ग)। विद्यन्ते । किन्तु तेन क्रमेण पाठस्य ५. उवरि (क, ग)। जटिलता जायते । तेनास्माभिर्गाथानां यथा- ६. चउरय (ग, वृपा)। वश्यकमायोजना कृता । भगवती (११२१२) ७. मुसंढि (ग)। सूत्रेष्वेवं विभाति ।
८. अवोज्झा (क); अजोहाणि (ग)। १. सं० पा०–सत्तमाए णं पुढवीए पुच्छा। ६. गंधुद्धराभि (ख, वृ)। २. णिरया (क)।
१०. सुगंधवरगंधिया (क)। ३. वट्टा (क); 'वट्टे य तंसा य' त्ति मध्यमो ११. जं जस्स (व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org