________________
१३०
समवाओ
१३६. से किं तं अणुत्तरोववाइआ ?
अणुत्तरोववाइओ पंचविहा, पण्णत्ता, तं जहा-विजय-वेजयंत-जयंत-अपराजितसव्वट्ठसिद्धिया। सेत्तं अणुत्तरोववाइआ। सेत्तं पंचिदियसंसारसमावण्ण
जीवरासी॥ पज्जत्तापज्जत्त-पदं १४०. दुविहा रइया पण्णत्ता, तं जहा-पज्जत्ता य अपज्जत्ता य । एवं दंडओ
भाणियव्वो जाव वेमाणियत्ति ।।
आवास-पदं १४१. इमीसे णं रयणप्पभाए पुढवीए केवइयं ओगाहेत्ता केवइया णिरया पण्णत्ता ?
गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं णिरयावाससयसहस्सा' भवंतीति मक्खायं । तेणं णरया अंतो वट्टा बाहिं चउरंसा' 'अहे खुरप्प-संठाण-संठिया णिच्चंधयारतमसा ववगयगह-चंद-सूरणक्खत्त-जोइसपहा मेद-वसा-पूय-रुहिर-मंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा°
असुभा णिरया असुभातो णरएसु वेयणाओ। १४२. एवं सत्तवि भाणियव्वाओ जं जासु जुज्जइसंगहणी-गाहा
आसीयं बत्तीसं, अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं, अद्रुत्तरमेव बाहल्लं ॥१॥ तीसा य पण्णवीसा, पण्णरस दसेव सयसहस्साई।
तिण्णगं पंचूर्ण, पंचेव अणुत्तरा नरगा ॥२॥ [दोच्चाए णं पुढवीए, तच्चाए णं पुढवीए, चउत्थीए पुढवीए, पंचमीए पुढवीए, छट्ठीए पुढवीए, सत्तमीए पुढवीए-गाहाहि भाणियव्वा] ॥
१. • सिद्धया (क, ग)। २. 'दंडओ' त्ति नेरइया १ असुराई १० पुढवाइ
५ बेइंदियादओ ४ मणया १। वंतर १ जोइस
१ वेमाणिया य १ अह दंडओ एवं ॥१॥ ३. ठा० १।१४०-१६३ । ४. अट्ठठ्ठहत्तरे (क)।
५. निरयवास ° (ख); नरयावास (ग)। ६. सं० पा०-चउरंसा जाव असुभा। ७. कोष्ठकान्तर्गतः पाठः पनरावत्तिरूपो विद्यते । 'एवं सत्तवि भाणियव्वाओ' इत्यनेन गाथाभ्याञ्च गतार्थत्वात् । 'सत्तमाए णं पुढवीए' इति सूत्रस्य पथक्करणं सप्रयोजन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org