________________
पइण्णगसमवाऔ
६२१
सेणं अंग या नवमे अंगे एगे सुयक्खंधे दस अज्झयणा तिण्णि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाई पयसयसहस्साइं पयग्गेणं, संखेज्जाणि अक्खराणि 'अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जति दंसिज्जंति निदंसिज्जंति उवदंसिज्जति ।
से एवं आया एवं णाया एवं विष्णाया एवं चरण-करण - परूवणया आघविज्जति' 'पण्णविज्जति परुविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेत्तं अणुत्तरोववाइयदसाओ ||
६८. से किं तं पण्हावागरणाणि ?
पण्हावागरणेसु अट्टुत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं अट्ठत्तरं पसिणापसिणसयं विज्जाइसया, नागसुवण्णेहिं सद्धि दिव्वा संवाया आघविज्जति । पहावागरणदसासु णं ससमय - परसमय पण्णवय- पत्ते यबुद्ध - विविहत्य -भासाभासियाणं अतिसय-गुण-उवसम - णाणप्पगार- आयरिय- भासियाणं वित्थरेणं वीरमहेसीहिं' विविहवित्थर भासियाणं च जगहियाणं अद्दागंगुट्ठ-बाहु-असि-मणिखोम - आतिच्चमातियाणं विवि महापसिणविज्जा-मणपसिणविज्जा-देवयपओगपहाण-गुणप्पगासियाणं सब्भूयविगुणप्पभाव - नरगणमइ-विम्हयकारीणं " अतिसयमतीतकालसमए दमतित्थकरुत्तमस्स ठितिकरण -कारणाणं दुरहिगमदुरवगाहस्स' सव्वसव्वण्णुसम्मयस्स बुहजणविबोहक रस्स" पच्चक्खय-पच्चयhi पहा विविगुणमहत्था जिणवरप्पणीया आघविज्जति । पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अणुओगदारा" "संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ' संखेज्जाओ संगणीओ ।
से णं अंगट्टयाए दसमे अंगे 'एंगे सुयक्खंधे [पणयालीसं अज्झयणा' ? ] पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाणि पयसयसहस्साणि
१. पयसहस्साइं ( ख, ग ) ।
२. सं० पा० - अक्खराणि जाव एवं चरण ।
३. सं० पा० - आघविज्जति ।
४. विवित्था ( क ) ।
५. थिर (वृ); वीर ° (वृपा) । ६. ० विविहगुण ० ( वृपा );
७.
८. थिति
Jain Education International
करीणं ( ख ) ।
दुगुण० (क्व ) ।
( क ); थिर ० ( ग ) ।
C. दुरोवगाहस्स ( क ) ।
१०. ० विबोधन० ( वृ) ।
११. सं० पा० अणुओगदारा जाव संखेज्जाओ । १२. यद्यपि समवायांगादर्शेषु नैष पाठो लभ्यते,
किन्तु उद्देशनकालात्पूर्वं अध्ययनानां संख्या निर्दिश्यते, नन्दी सूत्रेऽपि प्रश्नव्याकरणविवरणे पाठोऽसौ लभ्यते, तेनात्रासौ युज्यते । १३. पयसहस्साणि ( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org