________________
१२२
समवाओ
१६.
पयग्गेणं, संखेज्जा अक्खरा अणंता गमा' 'अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जंति दंसिज्जति निदंसिज्जति उवदंसिज्जंति ।। से एवं आया एवं णाया एवं विण्णाया एवं० चरण-करण-परूवणया आघविज्जति' 'पण्णविज्जति परूविज्जति दसिज्जति निदसिज्जति उवदंसिज्जति ° । सेत्तं पण्हावागरणाई ।। से किं तं विवागसुए ? विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविज्जति। से समासओ दुविहे पण्णत्ते, तं जहा–दुहविवागे चेव, सुहविवागे चेव । तत्थ णं दह दुहविवागाणि दह सुहविवागाणि। से कि तं दुहविवागाणि ? दुहविवागेसु णं दुहविवागाणं नगराई 'उज्जाणाई चेइयाइं वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दहपरंपराओ य आघविज्जति । सेत्तं दुहविवागाणि। से कि तं सुहविवागाणि? सहविवागेसु सुहविवागाणं नगराई 'उज्जाणाइं चेइयाई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया° धम्मकहाओ इहलोइय-परलोइया इडिविसेसा भोगपरिच्चाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणाइं परियागा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाती पुण बोहिलाभो अंतकिरियाओ य आघविज्जति। दहविवागेस णं पाणाइवाय-अलियवयण-चोरिक्क-करण-परदार-मेहुण-संसग्गयाए० महतिव्वकसाय-इंदियप्पमाय-पावप्पओय-असुहझवसाण-संचियाणं'२ कम्माणं पावगाणं पाव-अणुभाग-फलविवागा णिरयगति-तिरिक्खजोणिबहविह-वसण-सय-परंपरा-पबद्धाणं, मणुयत्तेवि आगयाणं जहा पावकम्मसेसेण पावगा होति फलविवागा। वहवसणविणास -नासकण्णोद्वंगुट्ठकरचरणनहच्छेयण -जिब्भछेयण"- अंजण-कड
१. सं० पा०-गमा जाव चरण । २. सं० पा०-आघविज्जति । ३. ° सुयं (क)। ४. ४ (क, ख)। ५. चेइयाइं उज्जाणाई (क, ख, ग)। ६. णरगगमणाई (क, ख)। ७. ° पवंच (क, ख)।
८. सं० पा०-नगराइं जाव धम्मकहाओ। ६. पडिमाओ (ग)। १०. गताओ (क)। ११. ०प्पवाद (क)। १२. संट्ठियाणं (ग)। १३. णरय° (क, ग)। १४. जति ° (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org