________________
१२०
समवाओ विज्जति', 'पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेत्तं अंतगडदसाओ॥ से किं तं अणुत्तरोववाइयदसाओ? अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं नगराई उज्जाणाई चेइयाई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइया इड्डिविसेसा भोगपरिच्चाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणाइं परियागा' संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाइं अणुत्तरोववत्ति सुकुलपच्चायाती पुण बोहिलाभो अंतकिरियाओ य आघविजंति।। 'अणुत्तरोववातियदसासु णं तित्थकरसमोसरणाई परममंगलजगहियाणि जिणातिसेसा य बहुविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्ण-रिउ-बल-पमद्दणाणं 'तव-दित्त-चरित्त-णाण-सम्मत्तसार-विविहप्पगार-वित्थर-पसत्थगुण-संजुयाणं अणगारमहरिसीणं अणगारगुणाण वण्णओ, उत्तमवरतव-विसिट्ठणाण-जोगजुत्ताणं जह य जगहियं भगवओ जारिसा य रिद्धिविसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावा य जिणसमीवं, जह य उवासंति जिणवरं, जह य परिकहेंति धम्मं लोगगुरू अमरनरसुरगणाणं', सोऊण य तस्स भासियं अवसेसकम्म"-विसयविरत्ता नरा जह अब्भुवेति धम्ममुरालं संजमं तवं चावि बहुविहप्पगारं, जह बहूणि वासाणि अणुचरित्ता आराहिय-नाण-दसण-चरित्त-जोगा 'जिणवयणमणुगय-महियभासिया जिणवराण हियएणमणुणेत्ता, जे य जहिं जत्तियाणि भत्ताणि छेयइत्ता लद्धण य समाहिमुत्तमं झाणजोगजुत्ता उववण्णा मुणिवरोत्तमा"जह अणुत्तरेसु पावंति जह अणुत्तरं तत्थ विसयसोक्खं, तत्तो य चुया कमेणं काहिंति संजया जह य अंतकिरियं । एए अण्णे य एवमाइअत्था वित्थरेण । अणुत्तरोववाइयदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा" संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ° संखेज्जाओ संगहणीओ।
१. सं० पा०-आघविज्जति । २. पडिमाओ (क, ख, ग)। ३. भत्तपाण° (क्व)। ४. अणुत्तरोववाओ (क्व)। ५. अणुत्तरोववाइयदसाणं (क)। ६. थेर° (क); विर° (ग)। ७. दवदित्त (वृ); तवदित्त (वृपा)।
८. ज्झयाणं (ग, वृपा)। ६. °नरासुरा° (क)। १०. ° कम्मा (क, ख, ग)। ११. जिणवयणानुगइसुभासिया (वृपा)। १२. मुणिपवरुत्तमा (क)। १३. सं० पा०-अणुओगदारा संखेज्जाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org