________________
हरह
विज्जति' 'पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेत्तं उवासगदसाओ ॥
६. से किं तं अंतगडदसाओ ?
अंतगडदसासु णं अंतगडाणं नगराई उज्जाणाई चेइयाई वणसंडाई रायाणो अम्मापियरो समोसरणारं धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इडविसेसा भोगपरिच्चाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणाई पडिमाओ बहुविहाओ, खमा अज्जवं मद्दवं च, सोअं च सच्चसहियं, सत्तरसविहो य संजमो उत्तमं च बंभ, आकिंचणया तवो चियाओ समिइगुत्तीओ चेव, तह' अप्पमायजोगो, सज्झायज्झाणाण य उत्तमाणं दोण्हंपि लक्खणाई |
पंगवा
पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो, परियाओ जत्तिओ य जह पालिओ' मुणिहिं, पायोवगओ य जो जहिं जत्तियाणि भत्ताणि छेत्ता अंतगडो मुणिवरो तमरयोघविप्पमुक्कों, मोक्खसुहमणुत्तरं
च पत्ता ।
एए अण्णे य एवमाइअत्था वित्थारेणं परूवेई ।
● अंत गडदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संग्रहणीओ° ।
सेणं अंगट्टयाए अट्टमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुद्दे सणकाला संखेज्जाई पयसय सहस्साई' पयग्गेणं, संखेज्जा अक्खरा' अनंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ताभावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति ।
से एवं आया एवं णाया एवं विष्णाया एवं चरण- करण- परूवणया आघ
o
१. सं० पा० - आघविज्जति । २. चियातो किरियाओ (क); किरियाओ ( ख ) ; चाओ किरियाओ ( ग ) ।
Jain Education International
३. तह य ( ग ) ।
४. परिपालिओ ( ग ) ।
५. ० मुक्का ( ख, ग ); अत्र प्रस्तुतपाठस्य क्रमेण 'अंतगडा मुणिवरा तम-रयोघ - विप्पमुक्का' इति पाठ युज्यते, किन्तु वृत्तिकारस्य सम्मुखे 'अंतगडो मुणिवरो तम - रयोघ - विप्पमुक्कों'
इति पाठ आसीत् तेन वृत्तिकारेण अनेकवचनं व्याख्यातम्, 'पत्ता' अत्र च बहुवचनम् । १२८ सूत्रे 'अंतगडा मुणिवरूत्तमा तम-रओघ - विप्पमुक्का' इति पाठो लभ्यते, ततः पूर्वोक्तानुमानस्य पुष्टिर्जायते । ६. पत्तो ( ग ) ।
७. सं० पा० परूवेई जाव से णं । ८ पयसहस्साइं ( ख ) ।
६. सं० पा० – अक्खरा जाव एवं चरण ।
For Private & Personal Use Only
www.jainelibrary.org