________________
९१६
समवाओ
से णं° अंगट्टयाए पंचमे अंगे एगे सुयक्खंधे एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साई दस समुद्देसगसहस्साइं छत्तीसं वागरणसहस्साई चउरासीई पयसहस्साइं पयग्गेणं, संखेज्जाइं अक्खराइं अणंता गमा' 'अणंता पज्जवा परित्ता तसा अणंता थावरा° सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जति' 'पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति। से एवं आया एवं णाया एवं विण्णाया ° एवं चरण-करण-परूवणया आघविज्जति' 'पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति ।
सेत्तं वियाहे ॥ १४. से किं तं 'नाया-धम्मकहाओ" ?
नायाधम्मकहासु णं नायाणं नगराई उज्जाणाई चेइआई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इड्रिविसेसा भोगपरिच्चाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणाइं परियागा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाती पुण बोहिलाभो अंतकिरियाओ य आघविज्जति' 'पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । नाया-धम्मकहासु णं 'पव्वइयाणं विणयकरण-जिणसामि-सासणवरे" संजमपइण्ण-पालण-धिइ-मइ - ववसाय - दुल्लभाणं, तव-नियम-तवोवहाण-रण"दुद्धरभर'-'भग्गा-णिसहा"-णिसट्ठाणं", घोरपरीसह-पराजिया-सह-पारद्धरुद्ध-सिद्धालयमग्ग - निग्गयाणं, 'विसयसुह - तुच्छ'-आसावस-दोस-मुच्छियाणं विराहिय-चरित्त-नाण-दसण-जइगुण-विविह-प्पगार-निस्सार-सुण्णयाणं संसारअपार-दुक्ख-दुग्गइ-भव-विविहपरंपरा-पवंचा"।
१. सं० पा०-अणंता गमा जाव सासया। १०. चरण (ग)। २. सं० पा०-आघविज्जति जाव एवं । ११. दुद्धारभर (ख, ग)। ३. सं० पा०-आषविज्जति ।
१२. भग्गाणं (क)। ४. णया (क); प्रायः सर्वत्र । नाय ° (ग)। १३. इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्यां ५. सं० पा०-आपविजंति जाव नाया। भग्ना इत्यादौ दीर्घत्वमवसेयम् (व) । ६. समणाणं विनयकरणजिणसासणंमि पवरे १४. निविदाणं (वृपा)। (वृपा)।
१५. पराजियाणं (वृपा)। ७. पतिण्णा (ग)।
१६. विसयसुहमहेच्छतुच्छ (वृपा)। ८. पायाल (); पालण (वृपा)।
१७. पवंधा (क)। ६. दुब्बलाणं (क, ख, वृपा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org