________________
पइण्णगसमवाऔ
६१७ धीराण य जिय-परिसह-कसाय-सेण्ण-धिइ-धणिय-संजम-उच्छाह-निच्छियाणं आराहिय - नाण - दसण-चरित्त - जोग-निस्सल्ल-सुद्ध-सिद्धालयमग्ग-मभिमुहाणं सुरभवण-विमाण-सुक्खाइं अणोवमाइं भुत्तूण चिरं च भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य काल-क्कम-च्चुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया। चलियाण य सदेव-माणुस्स-धीरकरण-करणाणि बोधण-अणुसासणाणि गुणदोस-दरिसणाणि । दिटुंते पच्चए य सोऊण लोगमुणिणो 'जह य ठिया" सासणम्मि जर-मरणनासणकरे। आराहिय-संजमा य सुरलोगपडिनियत्ता ओति जह सासयं सिवं सव्वदुक्खमोक्खं। एए अण्णे य एवमादित्थ वित्थरेण य । नाया-धम्मकहासु णं परित्ता वायणा संखेज्जा अणुओगदारा' 'संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ° संखेज्जाओ संगहणीओ। से णं अंगठ्ठयाए छठे अंगे दो सुअक्खंधा एगूणतीसं अज्झयणा, 'ते समासओ दुविहा पण्णत्ता, तं जहा-चरिता य कप्पिया य"। दस धम्मकहाणं वग्गा । तत्थ णं एगमेगाए धम्मकहाए पंच-पंच अक्खाइयासयाई। एगमेगाए अक्खाइयाए पंच-पंच उवक्खाइयासयाई। एगमेगाए उवक्खाइयाए पंच-पंच अक्खाइयउवक्खाइयासयाई-एवामेव सपुत्वावरेणं अद्धट्ठाओ अक्खाइयकोडीओ भवंतीति मक्खायाओ। एगूणतीसं उद्देसणकाला एगूणतीसं समुद्देसणकाला संखेज्जाइं पयसयसहस्साइ पयग्गेणं, संखेज्जा अक्खरा' 'अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ताभावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया एवं णाया एवं विण्णाया एवं° चरण-करण-परूवणया आघ
१. जह ठिय (क); जह य ठिय (ग)। 'ग' प्रतिगतवृत्तौ 'एक्कूणतीसमन्झयण' त्ति २. सं० पा०-अणुओगदारा जाव संखेज्जाओ। पाठांशो लभ्यते । अध्ययनानां सामान्य३. एकूणवीसं (क); एक्कूणवीसं (ग); यत्र निरूपणे असौ सम्यक् प्रतिभाति । 'नातज्झयणा' तत्र 'एगृणवीसं' इति पाठः ४. असौ पाठो वृत्ती नास्ति व्याख्यातः। सम्यक् स्यात्। किन्तु यत्र केवलं 'अज्झयणा' ५. पयसहस्साई (ख)। इति तत्र 'एगूणतीसं' पाठो युज्यते। प्रयुक्त ६. सं० पा०--अक्खरा जाव चरण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org