________________
पइण्णगसमवाओ
६१५ एए अण्णे य एवमादित्थ वित्थरेणं अत्था समासिज्जंति'। समवायस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तोओ संखेज्जाओ संगहणीओ । से णं अंगट्टयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्खंधे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोयाले पदसयसहस्से पदग्गेणं, 'संखेज्जाणि अक्खराणि 'अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया एवं णाया एवं विण्णाया एवं चरण-करण-परूवणया आघविज्जति पण्णविज्जति परूविज्जति दसिज्जति निदंसिज्जति उवदंसिज्जति । सेत्तं समवाए। से किं तं वियाहे ? वियाहे णं ससमया वियाहिज्जति परसमया वियाहिज्जति ससमयपरसमया वियाहिज्जति जोवा वियाहिज्जति अजीवा वियाहिज्जति जीवाजीवा वियाहिज्जति लोगे वियाहिज्जइ अलोगे वियाहिज्जइ लोगालोगे वियाहिज्जइ। वियाहे णं नाणाविह-सुर-नरिंद-रायरिसि-विविहसंसइय-पुच्छियाणं जिणेणं' वित्थरेण भासियाणं दव्व-गुण-खेत्त-काल-पज्जव-पदेस-परिणाम-जहत्थिभावअणुगम-निक्खेव-णय-प्पमाण-सुनिउणोवक्कम-विविहप्पगार -पागड-पयंसियाणं लोगालोग-पगासियाणं संसारसमुद्द-रुंद-उत्तरण-समत्थाणं सुरपति-संपूजियाणं भविय-जणपय-हिययाभिनंदियाणं तमरय-'विद्धसणाणं सुदिट्ठ-'दीवभूय-ईहामतिबुद्धि-वद्धणाणं'५९ छत्तीससहस्समणणयाणं वागरणाणं दंसणार सूयत्थबहुविहप्पगारा सीसहियत्थाय गुणहत्था । वियाहस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तोओ संखेज्जाओ संगहणीओ।
१. समाहिज्जति (क, ग)।
८. पगारा (क)। २. सं० पा०-वायणा जाव से णं ।
६. वयंसियाणं (क)। ३. पदसहस्से (ग)।
१०. विद्धंसणाणसुदिट्ट° (वृ); विद्धंसणाणं ४. पूर्ववर्तित्रिषु सूत्रेषु 'संखेज्जा अक्खरा' इति सुदिट्ट (वपा)।
विद्यते । सं० पा०-अक्खराणि जाव सेत्तं । ११. दीवभूयाणं (वृपा)। ५. जिणाण (क)।
१२. दंसणाओ (ग)। ६. वित्थार (क); वित्थर (ख)।
१३. सं० पा०-वायणा जाव अंगट्ठय ए।" ७. सुणिउणउवक्कम (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org