________________
११४
समवाओ
एक्कविहवत्तव्वयं दुविहवत्तव्वयं जाव दसविहवत्तव्वयं जीवाण पोग्गलाण 'य लोगट्ठाइणं च" परूवणया आघविज्जति । ठाणस्स णं परित्ता वायणा' 'संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा° संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ। से णं अगट्ठयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवोसं उद्देसणकाला एक्कवीसं समुद्देसणकाला बावतरि पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा' 'अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया एवं णाया एवं विण्णाया एवं चरण-करण-परूवणया आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति ।
सेत्तं ठाणे॥ ६२. से किं तं समवाए ?
समवाए णं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति लोगे सूइज्जति अलोगे सइज्जति लोगालोगे सूइज्जति। समवाए णं एकादियाणं एगत्थाणं एगुत्तरियपरिवुड्डीय', दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ, ठाणगसयस्स बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स भगवओ समासेणं समायारे आहिज्जति, तत्थ य णाणाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरे वि य बहुविहा विसेसा नरग - तिरिय-मणुय - सुरगणाणं अहारुस्सास - लेस-आवास-संख-आययप्पमाण उववाय-चयण-ओर यण-विहाण-उवओग-जोग-इंदिय-कसाय', विविहा य जीवजोणी विक्खंभुस्सेह-परिरय-प्पमाणं विधिविसेसा य मंदरादीण महीधराणं कुलगर-तित्थगर-गणहराणं समत्तभरहाहिवाण चक्कीणं चेव चक्कहरहलहराण य वासाण य निग्गमा य समाए।
१. लोगट्ठाई च णं (क, ख, ग); प्रतिषु ५. समाते (ख, वृ)। 'लोगट्ठाइं च णं' पाठो लभ्यते । किन्तु वृत्त्य- ६. ° परिवुड्ढिय (ख, वू)। नुसारेण 'लोगट्ठाइणं च' एवं पाठो युज्यते। ७. समणुवाइज्जइ (क)। लिपिदोषेण वर्णविपर्ययो जात इति प्रतीयते । ८. कषाया:-क्रोधादयः आहारश्चोच्छवासश्चेत्या२. सं० पा०-वायणा जाव संखेज्जा।
दिर्द्वन्द्वस्ततः कषायशब्दात्प्रथमाबहवचनलोपो ३. सं० पा०-अक्खरा जाव चरण-करण । द्रष्टव्यः (वृ)। ४. सं० पा०-आघविज्जति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org