________________ 182] [जम्बूधोपप्रमरितसूत्र पायामेणं, अद्धकोसं विक्खंभेणं, देसूणगं कोसं उद्ध उच्चत्तणं, अणेगखंभसयसण्णिविट्ट, पासाईए दरिसणिज्जे / तस्स णं भवणस्स तिदिसि तनो दारा पण्णत्ता। ते णं दारा पञ्चधणुसयाई उद्ध उच्चत्तेणं, अड्ढाइज्जाई धणुसयाई विक्खंभेणं, तावति चेव पवेसेणं / सेनावरकणगथूभिया जाव वणमालाश्रो अवाओ। तस्स णं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंग०, तस्स णं बहुमझदेसभाए एत्थ णं महई एगा मणिपेडिआ पण्णत्ता। साणं मणिपेढिआ पंचधणुसयाई प्रायामविक्खंभेणं, अड्ढाइज्जाइं धणुसयाई बाहल्लेणं, सन्वमणिमई अच्छा / तोसे गं मणिपेढिाए उप्पि एत्थ णं महं एगे सयणिज्जे पण्णत्ते, सणिज्जवण्णो भाणिग्रव्यो।। से णं पउमे अण्णणं अट्ठसएणं पउमाणं तदद्ध च्चत्तप्पमाणमित्ताणं सम्वनो समंता संपरिक्खित्ते / ते णं पउमा श्रद्धजोअणं पायाम-विक्खंभेणं, कोसं बाहल्लेणं, दसजोषणाई उन्हेणं, कोसं असिया जलंतानो, साइरेगाई दसजोअणाई उच्चत्तेणं / तेसि णं पउमाणं अयमेवारूपे वण्णावासे पण्णत्ते, तं जहा वइरामया मूला, (रिट्ठामए कंदे, वेरुलियामए णाले, बेरुलियामया बाहिरपत्ता, जम्बूणयामया अभितरपत्ता तवणिज्जमया केसरा णाणामणिमया पोक्खरस्थिभाया) कणगामई कण्णिआ। साणं कण्णिमा कोसं पायामेणं, अद्धकोसं बाहल्लेणं, सव्वकणगामई, अच्छा इति / तीसे गं कण्णिपाए उप्पि बहुसमरमणिज्जे जाव' मणीहि उवसोभिए / तस्स णं पउमस्स अवरुत्तरेणं, उत्तरेणं, उत्तरपुरथिमेणं एत्थ गं सिरीए देवीए चउण्हं सामाणिप्र-साहस्सीणं चत्तारि पउम-साहस्सोश्रो पण्णत्ताश्री। तस्स गं पउमस्स पुरथिमेणं एत्थ णं सिरीए देवीए चउण्हं महत्तरिमाणं चत्तारि पउमा प० / तस्स णं पउमस्स दाहिण-पुरथिमेणं सिरीए देवीए अभिंतरिमाए परिसाए अट्टण्हं देवसाहस्सीणं अट्ठ पउम-साहस्सोमो पण्णत्ताओ। दाहिणेणं मझिमपरिसाए दसण्हं देवसाहस्सीणं दस पउम-साहस्सोश्रो पण्णत्तानो। दाहिणपच्चस्थिमेणं बाहिरिसाए परिसाए बारसहं देवसाहस्सीणं बारस पउम-साहस्सोश्रो पण्णत्तानो / पच्चस्थिमेणं सत्तण्हं अणिग्राहिवईणं सत्त पउमा पण्णत्ता / तस्स णं पउमस्स चउद्दिसि सम्वनो समंता इत्थ गं सिरीए देवीए सोलसम्हं आयरक्ख-देवसाहस्सोणं सोलस पउम-साहस्सीमो पण्णत्तायो। से णं तिहि पउम-परिक्खेवेहि सवओ समंता संपरिक्खित्ते, तं जहा-अभितरकेणं मज्झिमएणं बाहिरएणं / भितरए पउम-परिक्खेवे बत्तीसं पउम-सय-साहस्सोओ पण्णत्ताओ। मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पण्णत्ताओ। बाहिरिए पउम-परिक्खेवे अडयालीसं पउमसयसाहस्सोमो पण्णत्तानो। एवामेव सपुवावरेणं तिहिं पउम-परिक्खेवेहिं एगा पउमकोडी वीसं च पउम-सयसाहस्सीओ भवंतीति अक्खायं / से केणट्टेणं भंते ! एवं वुच्चइ पउमद्दहे 2 ? 1. देखें सूत्र संख्या 6 Jain Education International For Private & Personal Use Only www.jainelibrary.org