________________ द्वितीय वक्षस्कार] [77 . तोसे णं भंते ! समाए भरहस्स वासस्स भूमीए केरिसए आयारभावपडोआरे भविस्सइ ? गोयमा ! भूमी भविस्सइ इंगालभूत्रा, मुम्मुरभूआ, छारिअभूत्रा, तत्तकवेल्लुप्रभूत्रा, तत्तसमजोइभूना, धूलिबहुला, रेणुबहुला, पंकबहुला, पणयबहुला, चलणिबहुला, बहूर्ण धरणिगोधराणं सत्ताणं दुन्निक्कमा यावि भविस्सइ। तोसे णं भंते ! समाए भरहे वासे मणुपाणं केरिसए आयारभावपडोसारे भविस्सइ ? गोयमा ! मणुना भविस्संति दुरूवा, दुव्वण्णा, दुगंधा, दुरसा दुफासा, अणिट्ठा, प्रता, अप्पिआ, असुभा, अमणुन्ना, अमणामा, होणस्सरा, दीणस्सरा, अणिट्ठस्सरा, अकंतस्सरा, अप्पिअस्सरा, अमणामस्सरा, अमणुग्णस्सरा, अणादेज्जवयणपच्चायाता, पिल्लज्जा, कूड-कवड-कलह-बंधवेर-निरया, मज्जायातिक्कमप्पहाणा, अकज्जणिच्चुज्जुया गुरुणिनोगविणयरहिया य, विकलरूवा, परूढणहकेसमंसुरोमा, काला, खरफरुससमावण्णा, फुट्टसिरा, कविलपलिअकेसा, बहुण्हारुणिसंपिणद्धदुईसणिज्जरूवा, संकुडिअ-वलीतरंग-परिवेढिअंगमंगा, जरापरिणयव्वथेरगणरा, पविरलपरिसडिअदंतसेढी, उन्भडघडमुहा, विसमणयणवंकणासा, वंकवलीविगयभेसणमुहा, दद्द -विकिटिभ-सिब्भफुडिअ-फरुसच्छवी, चित्तलंगमंगा, कच्छ खसराभिभूत्रा, खरतिक्खणक्खकंडूइअविकयतणू, टोलगतिविसमसंधिबंधणा, उक्कडुअट्ठिअविभत्तदुम्बलकुसंघयणकुप्पमाणकुसंठिया, कुरूवा, कुट्ठाणासणकुसेज्जकुभोइणो, असुइणो, अणेगवाहिपीलिअंगमंगा, खलंतविन्भलगई, णिरुच्छाहा, सत्तपरिवज्जिया विगयचेट्ठा, नट्टतेया, अभिक्खणं सीउण्हखरफरुसवायविज्झडिअमलिणपंसुरप्रोगुडिअंगमंगा, बहुकोहमाणमायालोभा, बहुमोहा, असुभदुक्खभागी, प्रोसण्णं धम्मसण्णसम्मत्तपरिम्भट्ठा, उक्कोसेणं रयणिप्पमाणमेत्ता, सोलसवीसइवासपरमाउसो, बहुपुत्त-णत्तुपरियालपणयबहुला गंगासिंधूत्रों महाणईनो वेअड्डच पव्वयं नीसाए बावतरि णिगोश्रबीअं बीअमेत्ता बिलवासिणो मणुश्रा भविस्संति / तेणं णं भंते ! मणुआ किमाहारिस्संति ? गोयमा ! ते णं कालेणं ते णं समएणं गंगासिंधूप्रो महाणईनो रहपहमित्तवित्थरानो अक्खसोअप्पमाणमेत्तं जलं वोझिहिति / सेवि अ णं जले बहुमच्छकच्छभाइण्णे, णो चेव णं श्राउबहुले भविस्सइ। तए णं ते मणुप्रा सूरुग्गमणमुहत्तंसि अ सूरथमणमुहुत्तंसि अ बिलेहितो णिद्धाइस्संति, विलेहितो णिद्धाइत्ता मच्छकच्छभे थलाई गाहेहिति, मच्छकच्छभे थलाई गाहेत्ता सीमातवततेहि मच्छकच्छभेहि इक्कवीसं वाससहस्साई वित्ति कप्पेमाणा विहरिस्संति / ते णं भंते ! मणुना णिस्सीला, णिव्वया, णिग्गुणा, णिम्मेरा, हिप्पच्चक्खाणपोसोहववासा, प्रोसण्णं मंसाहारा, मच्छाहारा, खुड्डाहारा, कुणिमाहारा कालमासे कालं किच्चा कहि गच्छिहिति, कहि उववजिहिति ? गोयमा ! प्रोसण्णं णरगतिरिक्खजोणिएसु उववजिहिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org