SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
74] [Prajñāpanā Sūtra 875. Pancendriyatirikṣajōṇiyā ṇam bhante! ki saccam bhāsam bhāsanti? jāv (su. 871) ki asaccamāmosam bhāsam bhāsanti? Gōyamā! Pancendriyatirikṣajōṇiyā ṇō saccam māsam bhāsanti, ṇō mōsam bhāsam bhāsanti, ṇō saccamāmosam bhāsam bhāsanti, ega prasaccamāmosam bhāsam bhāsanti, ṇ'aṇṇaty sikkhāpuvvagam uttaraguṇaddhi mā paḍucc saccam pi bhāsam bhāsanti, mōsam pi bhāsam bhāsanti, saccamāmosam pi bhāsam bhāsanti, asaccamāmosam pi bhāsam bhāsanti. [875 pra.] Bhagavan! Pancendriya tiryancayōnik jīva kyā satyabhāṣā bōlte hain? yāvat kyā (ve) asatyāmṛṣā bhāṣā bōlte hain? [875 u.] Gautama! Pancendriya tiryancayōnik jīva, na tō satyabhāṣā bōlte hain, na mṛṣā bhāṣā bōlte hain aur na hī satyāmṛṣā bhāṣā bōlte hain, ve sirf ek asatyāmṛṣā bhāṣā bōlte hain: sivāy śikṣāpūrvak athavā uttaraguṇalabdhi kī apeksā se (taiyār hue pancendriyatiryancōṁ ke, jō ki) satyabhāṣā bhī bōlte hain, mṛṣābhāṣā bhī bōlte hain, satyāmṛṣā bhāṣā bhī bōlte hain tatha asatyāmṛṣā bhāṣā bhī bōlte hain. 876. Maṇussā jāv vemāṇiyā aeē jahā jīvā (871) tahā māṇiyavvā / [876] Manuṣyōṁ se lekar (vāṇavyantar, jyōtiṣk) yāvat vaimānikōṁ tak kī bhāṣā ke viṣay meṁ prōdhik jīvōṁ kī bhāṣāviṣayakaprūpaṇā ke samān (sūtra 871 ke anusār) kahnā cāhie. Vivecan–catuṛvidh bhāṣājāt evam samast jīvōṁ meṁ usakī prūpaṇā–prastut sāt sūtrōṁ (sū. 870 se 876 tak) meṁ cār prakār kī bhāṣāōṁ kā nirūpaṇ karake samuccay jīva evam cōvīs daṇḍakōṁ ke anusār nai rayikōṁ se vaimānikōṁ tak ke jīvōṁ meṁ se kōn, kōn-kōn-kōn-sī bhāṣā bōlte hain ?, isakī saṁkṣipt prūpaṇā kī gaī hai. Dvi-tri-caturindriyōṁ evam tiryancapanceṇdriyōṁ kī bhāṣāviṣayak prūpaṇā-dvīndriya, trīndriya aur caturindriya jīvōṁ meṁ kēval asatyāmṛṣā ke sivāy śeṣ tīnōṁ bhāṣāōṁ kā jō niṣedh kiyā gayā hai, usakā kāraṇ yah hai ki unmeṁ na tō samyagjñān hotā hai aur na hī paravaccanā ādi kā abhiprāy hō sakta hai / isī prakār tiryancapanceṇdriyōṁ meṁ sivāy kuchh apavādōṁ ke kēval asatyāmṛṣā (vyavahār) bhāṣā ke atirikṣt śeṣ tīnōṁ bhāṣāōṁ kā niṣedh kiyā gayā hai, isakā kāraṇ yah hai ki ve na tō samyak rūp se, yathāvasthit vastusvarūp kā pratipādan karne ke abhiprāy se bōlte hain aur na hī dūsroṁ kō dhōkhā dene yā ṭhagane ke prāśay se bōlte hain; kintu kupit-avasthā meṁ yā dūsroṁ kō mārne kō kāmanā se jab bhī ve bōlte hain, tab isī ek hī rūp se bōlte hain / ataev unakī bhāṣā asatyāmṛṣā hotī hai. Śāstrakār inake viṣay meṁ kuchh apavād bhī batāte hain, vah yah hai ki śuk (tōtā), sārikā (mainā) ādi kinnīṁ viśiṣṭ tiryanc pancendriyōṁ kō yadi praśikṣit (Trained) kiyā jāy, athavā sanskārit kiyā jāy tatha viśiṣṭ prakār kā kṣayōpaśam hone se kinnīṁ kō jātismaranjnānādi rūp kisī uttaraguṇ kō labdhi hō jāe, athavā viśiṣṭ vyavahārakauśalrūp labdhi prāpt hō jāe tō
Page Text
________________ 74 ] [प्रज्ञापनासूत्र 875. पंचेंदियतिरिक्खजोणिया णं भंते ! कि सच्चं भासं भासंति ? जाव (सु. 871) कि असच्चामोसं भासं भासंति ? गोयमा! पंचेवियतिरिक्खजोणिया णो सच्चं मासं भासंति, णो मोसं भासं भासंति, णो सच्चामोसं भासं भासंति, एग प्रसच्चामोसं भासं भासंति, णऽण्णत्य सिक्खापुव्वगं उत्तरगुणद्धि मा पडुच्च सच्चं पि भासं भासंति, मोसं पि भासं भासंति, सच्चामोसं पि भासं भासंति, असच्चामोसं पि भासं भासंति। [875 प्र.] भगवन् ! पंचेन्द्रिय तिर्यञ्चयोनिक जीव क्या सत्यभाषा बोलते हैं ? यावत् क्या (वे) असत्यामृषा भाषा बोलते हैं ? [875 उ.] गौतम ! पंचेन्द्रियतिर्यञ्चयोनिक जीव, न तो सत्यभाषा बोलते हैं, न मृषा भाषा बोलते हैं और न ही सत्यामषा भाषा बोलते हैं, वे सिर्फ एक असत्यामषा भाषा बोलते हैं: सिवाय शिक्षापूर्वक अथवा उत्तरगुणलब्धि की अपेक्षा से (तैयार हुए पंचेन्द्रियतिर्यञ्चों के, जो कि) सत्यभाषा भी बोलते हैं, मृषाभाषा भी बोलते हैं, सत्यामृषा भाषा भी बोलते हैं तथा असत्यामृषा भाषा भी बोलते हैं। 876. मणुस्सा जाव वेमाणिया एए जहा जीवा (871) तहा माणियव्वा / [876] मनुष्यों से लेकर (वाणव्यन्तर, ज्योतिष्क) यावत् वैमानिकों तक की भाषा के विषय में प्रोधिक जीवों की भाषाविषयकप्ररूपणा के समान (सूत्र 871 के अनुसार) कहना चाहिए। विवेचन–चतुर्विध भाषाजात एवं समस्त जीवों में उसकी प्ररूपणा–प्रस्तुत सात सूत्रों (सू. 870 से 876 तक) में चार प्रकार की भाषाओं का निरूपण करके समुच्चय जीव एवं चौवीस दण्डकों के अनुसार नै रयिकों से वैमानिकों तक के जीवों में से कौन, कौन-कौनसी भाषा बोलते हैं ?, इसकी संक्षिप्त प्ररूपणा की गई है। द्वि-त्रि-चतुरिन्द्रियों एवं तिर्यञ्चपंचेन्द्रियों की भाषाविषयक प्ररूपणा-द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीवों में केवल असत्यामृषा के सिवाय शेष तीनों भाषाओं का जो निषेध किया गया है, उसका कारण यह है कि उनमें न तो सम्यग्ज्ञान होता है और न ही परवंचना आदि का अभिप्राय हो सकता है / इसी प्रकार तिर्यञ्चपंचेन्द्रियों में सिवाय कुछ अपवादों के केवल असत्यामृषा (व्यवहार) भाषा के अतिरिक्त शेष तीनों भाषाओं का निषेध किया गया है, इसका कारण यह है कि वे न तो सम्यक रूप से, यथावस्थित वस्तुस्वरूप का प्रतिपादन करने के अभिप्राय से बोलते हैं और न ही दूसरों को धोखा देने या ठगने के प्राशय से बोलते हैं; किन्तु कुपित-अवस्था में या दूसरों को मारने को कामना से जब भी वे बोलते हैं, तब इसी एक ही रूप से बोलते हैं / अतएव उनकी भाषा असत्यामृषा होती है। शास्त्रकार इनके विषय में कुछ अपवाद भी बताते हैं, वह यह है कि शुक (तोता), सारिका (मैना) आदि किन्हीं विशिष्ट तिर्यञ्च पंचेन्द्रियों को यदि प्रशिक्षित (Trained) किया जाय, अथवा संस्कारित किया जाय तथा विशिष्ट प्रकार का क्षयोपशम होने से किन्हीं को जातिस्मरणज्ञानादि रूप किसी उत्तरगुण को लब्धि हो जाए, अथवा विशिष्ट व्यवहारकौशलरूप लब्धि प्राप्त हो जाए तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003483
Book TitleAgam 15 Upang 04 Pragnapana Sutra Stahanakvasi
Original Sutra AuthorShyamacharya
AuthorMadhukarmuni, Gyanmuni, Shreechand Surana, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1983
Total Pages1524
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy