SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रथम अध्ययन: गाथापति आनन्द] चउनाणोवगए, पंचहि अणगार-सएहि सद्धि संपरिवुडे, पुवाणुपुस्वि चरमाणे गामाणुगामं दूइज्जमाणे, सुहं सुहेणं विहरमाणे जेणेव चंपा नपरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छई। चंपानयरोए बहिया पुण्णभद्दे चेइए अहापडिरूवं ओग्गहं ओगिण्हइ, ओपिण्हिता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ / तेणं कालेणं तेणं समएणं अज्ज-सुहम्मस्स थेरस्स जेठे अंतेवासी अज्ज-जंबू नाम अणगारे कासव-गोत्तेणं सत्तुस्सेहे, सम-चउरंस-संठाण-संठिए, वइर-रिसह-णाराय-संघयणे, कणग-पुलगनिघस-पम्ह-गोरे, उग्ग-तवे, दित्त-तवे, तत्त-तवे, महा-तवे, ओराले, घोरे, घोर-गुणे, घोर-तवस्सी, घोर-बंभचेरवासी, उच्छूढ-सरीरे, संखित्त-विउ-तेउल-लेस्से, अज्ज-सुहम्मस्स थेरस्त अदूरसामंते उड्ढंजाणू, अहोसिरे, झाण-कोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ / तए णं से अज्ज-जंबू नामं अणगारे जाय-सड्ढे, जाय-संसए, जाय-कोऊहल्ले, उप्पण्ण-सड्ढे, उप्पण्ण-संसए, उप्पण्ण-कोऊहल्ले संजाय-सड्ढे, संजाय-संसए, संजाय-कोऊहल्ले, समुप्पण्ण-सड्ढे, समुप्पण्ण-संसए, समुप्पण्ण-कोऊहल्ले उट्ठाए उठेइ, उठेता जेणेव अज्ज-सुहम्मे थेरे तेणेव उवागच्छइ, उवागच्छित्ता अज्ज-सुहम्मं थेरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता पच्चासण्णे गाइद्रे सुस्सूसमाणे णमंसमाणे * अभिमुहे विणएणं पंजलिउडे / ) पज्जुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव (आइगरेणं, तित्थगरेणं, सयंसंबुद्धेणं, पुरिसुत्तमेणं, पुरिससोहेणं, पुरिसवरपुडरीएणं, पुरिसवरगंधहत्थिएणं,लोगुत्तमेणं लोगनाहेणं, लोग-पईवेणं, लोग-पज्जोयगरेणं, अभयदएणं, सरणदएणं चक्खुदएणं, मग्गदएणं, जीवदएणं, बोहिदएणं धम्मदएणं, धम्म-देसएणं धम्म-नायगेणं, धम्मसारहिणा, धम्म-वर-चाउरत-चक्कट्टिणा,* अप्पडिहय-वर-नाण-दसणधरेणं वियदृछउमेणं जिणेणं, जाणएणं, बुद्धेणं, बोहएणं, मुत्तेणं, मोयगेणं, तिण्णणं, तारएणं, सिव-मयल-मरुय-मणंत-मक्खय-मव्वाबाहमपुणरावत्तयं सासयं ठाणमुवगएणं, सिद्धिगइ-नामधेज्ज ठाणं) संपत्तेणं / छट्ठस्स अंगस्स नायाधम्मकहाणं अयमठे पण्णत्ते सत्तमस्स णं भंते ! अंगस्स उवासगदसाणं समणेणं जाव' संपत्तेणं के अट्ठे पण्णते? एवं खलु जम्बू ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता / तं जहा आणंदे कामदेवे य, गाहावइ-चुलणीपिया। सुरादेवे चुल्लसयए, गाहाबइ-कुडकोलिए। सद्दालपुत्ते महासयए, नंदिणीपिया सालिहीपिया / / जइ णं भंते ! समणणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता, पढमस्स णं भंते ! समणेणं जाव' संपत्तेणं के अछे पण्णते? 1-2-3-4 इसी सूत्र में पूर्व वणित के अनुरूप / * इससे आगे किसी-किसी प्रति में 'दीवो ताणं सरणगई पइठा' यह पाठ अधिक उपलब्ध होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003475
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Kanhaiyalal Maharaj, Trilokmuni, Devendramuni, Ratanmuni
PublisherAgam Prakashan Samiti
Publication Year1989
Total Pages276
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy