________________ [ स्थानाङ्गसूत्र ३३६-तेसि णं अंजणगपब्वयाणं उरि बहुसमरमणिज्जा भूमिभागा पण्णत्ता। तेसि गं बहसमरमणिज्जाणं भूमिभागाणं बहमभदेसमाग चत्तारि सिद्धायतणा पण्णत्ता। ते णं सिद्धायतणा एग जोयणसयं पायामेणं, पण्णासं जोयणाई विक्खंभेणं, बावत्तरि जोयणाई उड्डे उच्चत्तणं। तेसि णं सिद्धायतणाणं चउदिसि चत्तारि दारा पण्णता, त जहा- देवदारे, प्रसुरदारे, णागदारे, सुवण्णदारे। तेसु णं दारेसु चउविवहा देवा परिवसंति, तं जहा–देवा, असुरा, णागा, सुवण्णा / तेसि गंदाराणं पुरनो चत्तारि मुहमंडवा पण्णत्ता। तेसि णं मुहमंडवाणं पुरप्रो चत्तारि पेच्छाघरमंडवा पण्णत्ता / तेसि णं पेच्छाघरमंडवाणं बहुमझदेसभाग चत्तारि वइरामया अक्खाडगा पण्णता / तेसि णं वइरामयाणं अक्खाडगाणं बहमझदेसभाग चत्तारि मणिपेढियातो पण्णत्तायो। तासि णं मणिपेढिताणं उरि चत्तारि सोहासणा पण्णत्ता। तेसि णं सीहासणाणं उरि चत्तारि बिजयदूसा पण्णत्ता। तेसि गं विजयदूसगाणं बहुमज्झदेसभाग चत्तारि वइरामया अंकुसा पण्णत्ता। तेसु णं बइरामएसु अंकुसेसु चत्तारि कुभिका मुत्तादामा पण्णता / ते णं कुभिका मुत्तादामा पत्तेयं-पत्तेयं अण्णेहि तदद्ध उच्चत्तपमाणमित्तेहि चहि अद्धकुभिक्केहि मुत्तादाहिं सव्वतो समंता संपरिक्खित्ता। तेसि णं पेच्छाघरमंडवाणं पुरो चत्तारि मणिपेढियानो पण्णत्तायो / तासि णं मणियेढियाणं उरि चत्तारि-चत्तारि चेइयथभा पण्णत्ता। तेसि णं चेइयथूमाणं पत्तेयं-पत्तेयं चउदिसि चत्तारि मणिपेढियानो पण्णत्ताप्रो / तासि णं मणिपेढियाणं उरि चत्तारि जिणपडिमानो सव्वरयणामईनो संपलियंकणिसण्णासो थूभाभिमुहानो चिट्ठति, त जहा-रिसभा, वद्धमाणा, चंदाणणा, वारिसेणा / तेसि णं चेइयथभाणं पुरनो चत्तारि मणिपेढियानो पण्णत्तानो। तासि णं मणिपेढियाणं उरि चत्तारि चेइयरुक्खा पण्णत्ता। तेसि णं चेइयरुक्खाणं पुरो चत्तारि मणिपेढियाओ पण्णतामो। तासि णं मणिपेढ़ियाणं उरि चत्तारि महिंदज्झया पण्णत्ता। तेसि णं महिंदज्झयाणं पुरप्रो चत्तारि गंदाश्रो पुक्खरिणीम्रो पण्णत्ताओ। तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउदिसि चत्तारि वणसंडा पण्णत्ता, तजहा-पुरथिमे णं, दाहिणे णं, पच्चत्थिमे गं, उत्तरे णं / संग्रहणी-गाथा पुग्वे णं असोगवणं, दाहिणो होइ सत्तवण्णवणं / प्रवरे णं चंपगवणं, चतवणं उत्तरे पासे // 1 // उन अंजन पर्वतों का ऊपरी भूमिभाग अति समतल और रमणीय कहा गया है। Jain Education International For Private & Personal Use Only www.jainelibrary.org