________________
१८]
[जम्बूद्वीपप्रज्ञप्तिसूत्र
गोयमा ! पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं, दाहिणद्धभरहकूडस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवेभारहे वासे वेअड्डे पव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते-छ सक्कोसाइंजोअणाई उड्ढं उच्चत्तेणं, मूले छ सक्कोसाइं विक्खंभेणं, मझे देसूणाई पंच जोअणाई विक्खंभेणं, उवरि साइरेगाइं तिण्णिजोअणाई विक्खंभेणं, मूले देसूणाईबावीसं जोअणाई परिक्खेवेणं, मझे देसूणाई पण्णरस जोअणाइं परिक्खेवेणं, उवरिं साइरेगाइं णव जोअणाइं परिक्खेवेणं, मूले वित्थिपणे, माझे संखित्ते, उप्पिं तणुए, गोपुच्छसंठाणसंठिए, सव्वरयणामए, अच्छे, सण्हे जाव' पडिरूवे। से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिखित्ते, पमाणं वण्णओ दोण्हंपि, सिद्धाययणकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव २ वाणमंतरा देवा य जाव विहरंति।
तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययणे पण्णत्ते, कोसंआयामेणं, अद्धकोसं विक्खंभेणं, देसूर्ण कोसंउर्दू उच्चत्तेणं, अणेगखंभसयसन्निविटे, अब्भुग्गयसुकयवइरवेइआ-तोरण-वररइअसालभंजिअ-सुसिलिट्ठ-विसिट्ठ-लट्ठ-संठिअपसत्थ-वेरुलिअ-विमलखंभे,णाणामणिरयणखचिअउज्जलबहुसमसुविभत्तभूमिभागे, ईहामिगउसभ-तुरग-णर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय (णागलयअसोअलय-चंपगलय-चूयलय-वासंतियलय-अइमुत्तयलय-कुंदलय-सामलय-) पउमलयभत्तिचित्ते, कंचणमणिरयण-थूभियाए, णाणाविहपंच०वाणओ, घंटापडागपरिमंडिअग्गसिहरे, धवले, मरीइकवयं विणिम्मुअंते, लाउल्लोइअमहिए,(गोसीस-सरसरत्तचंदण-ददरदिन्नपंचंगुलितले, उवचियचंदणकलसे, चंदणघड-सुकयतोरणपडिदुवार-देसभागे,आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावे, पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिए, कालागुरुपवरकुंदरुक्क-तुरुक्क-धूव-मघमघंतगंधुद्धयाभिरामे, सुगंधवरगंधिए, गंधवट्टिभूए)।
तस्स णं सिद्धाययणस्स तिदिसिं तओ दारा पण्णत्ता। ते णं दारा पंच धणुसयाई उर्दू उच्चत्तेणं अड्डाइज्जाइं धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं, सेअवरकणगथूभिआगा दारवण्णओ जाव वणमाला।
_ तस्सणं सिद्धाययणस्सअंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययणस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं महं एगे देवच्छंदए पण्णत्ते-पंचधणुसयाइं आयामविक्खंभेणं साइरेगाइं पंच धणुसयाई उ8उच्चत्तेणं, सव्वरयणामए। एत्थणं अट्ठसयंजिणपडिमाणं जिणुस्सहेप्पमाणमित्ताणं संनिक्खित्तं चिट्ठइ, एवं ( तासि णं जिणपडिमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा-तवणिज्जमया १. देखें सूत्र-संख्या ४ २. देखें सूत्र-संख्या ६
देखें सूत्र-संख्या १२ ४. देखें सूत्र-संख्या ६