________________
[जम्बूद्वीपप्रज्ञप्तिसूत्र
बहुमज्झदेसभागं गंता पुरत्थाभिमुही आवत्ता समाणी चोद्दसहिं सलिलासहस्सेहिं समग्गा अ जग दालइत्ता पुरत्थिमेणं लवणसमुहं समप्पेड़ ।
१९४ ]
गंगा गं महाणई पव छ सकोसाइं जोअणाई विक्खंभेणं, अद्धकोसं उव्वेहेणं । तयणंतरं च णं मायाए मायाए परिवद्धमाणी २ मुहे बासट्ठि जोअणाई अद्धजोअणं च विक्खंभेणं, सकोसं जो उव्वेणं । उभओ पासिं दोहिं पउमवरवेइआहिं, दोहिं वणसंडोहिं संपरिक्खित्ता । वेइआवणसंडवण्णओ भाणिअव्वो ।
एवं सिंधू वि अव्वं जाव तस्स णं पउमद्दहस्स पच्चत्थिमिल्लेणं तोरणेणं सिंधुआवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुंड, सिंधुद्दीवो अट्ठो सो चेव जाव अहे तिमिसगुहाए वेअद्धपव्वयं दाइत्ता पच्चत्थिमाभिमुही आवत्ता समाणा चोद्दससलिसा अहे जगई पच्चत्थिमेणं लवणसमुद्द जाव समप्पेड़, सेसं तं चेवति ।
तस्स णं पउमद्दहस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी दोण्णि छावत्तरे जोअणस छच्च एगूणवीसइभाइ जोअणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ । रोहिअंसाणामं महाणई जओ पवडइ, महंगा जिभिआ पण्णत्ता । सा णं जिब्भिआ जोअणं आयामेणं, अद्धतेरसजोअणाई विक्खंभेणं, कोसं बाहल्लेणं, मगरमुहविउट्ठसंठाणसंठिआ, सव्ववइरामई, अच्छा।
रोहिअंसा महाणई जहिं पवडइ, एत्थ णं महं एगे रोहिअंसापवायकुण्डे णामं कुण्डे पण्णत्ते । सवीसं जोअणसयं आयामविक्खंभेणं, तिण्णि असीए जोअणसए किंचि विसेसूणे परिक्खेवेणं, दसजोअणाइं उव्वेहेणं, अच्छे । कुंडवण्णओ जाव तोरणा ।
तस्स णं रोहिअंसापवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिअंसा णामं दीवे पण्णत्ते। सोलस जोअणाई आयामविक्खंभेणं, साइरेगाई पण्णासं जोयणाई परिक्खेवेणं, दो कोसे ऊसिए जलंताओ, सव्वरयणामए, अच्छे, सहे । सेसं तं चेव जाव भवण अट्ठो अ भाणिअव्वोत्ति ।
तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी हेमवयं वासं एज्जमाणी २ चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी २ सद्दावइवट्टवेअड्ढपव्वयं अद्धजोअणेणं असंपत्ता समाणी पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुद्दं समप्पेइ । 'रोहिअंसा णं पवहे अद्धतेरसजोअणाइं विक्खंभेणं, कोसं उव्वेहेणं । तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले पणवीसं जोअणसयं विक्खंभेणं, अद्वाइज्जाइं जोअणाई उव्वेहेणं, उभओ पासिं दोहिं पउमवरवे आहिं दोहिं अ वणसंडेहिं संपरिक्खित्ता ।
[९१] उस पद्मद्रह के पूर्वी तोरण-द्वार से गंगा महानदी निकलती है। वह पर्वत पर पाँच सौ योजन