________________
[१७३
तृतीय वक्षस्कार ]
पोसहसालाओ पडिणिक्खमइ २ त्ता कोडुंबिअपुरिसे सद्दावेइ २त्ता एवं वयासी - खिप्पामेव भो देवाप्पि ! आभिसेक्कं हत्थिरयणं पडिकप्पेह २त्ता हयगय (रहपवरजोहकलिअं चाउरंगिणिं सेण्णं) सण्णाहेत्ता एअमाणत्तिअं पच्चप्पिणह जाव' पच्चप्पिण्णंति । तए णं भरहे राया मज्जणघरं अणुपविस जाव अंजणगिरिकूडसण्णिभं गयवई णरवई आरूढे । तए णं तस्स भरहस्स रण्णो अभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलगा जो चेव गमो विणीअं पविसमाणस्स सो चेवणिक्खममाणस्स वि जाव अपडिबुज्झमाणे विणीअं रायहाणिं मज्झंमज्झेणं णिग्गच्छइ २त्ता जेणेव विणीआए रायहाणीए उत्तरपुरत्थिमे दिसीभाए अभिसेअमंडवे तेणेव उवागच्छइ २त्ता अभिसेअमंडवदुआरे आभिसेक्कं हत्थिरयणं ठावेइ २त्ता आभिसेक्काओ हत्याओ पच्चोरुह २त्ता इत्थीरयणेणं बत्तीसाए उड्डुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसाहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडगसहस्सेहिं सद्धिं संपरिवुडे अभिसेअमंडवं अणुपविसइ २त्ता जेणेव अभिसेयपेढे तेणेव उवागच्छइ २त्ता अभिसेअपेढं अणुप्पदाहिणीकरेमाणे २ त्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दूरूहइ २त्ता जेणेव सीहासणे तेणेव उवागच्छइ २त्ता पुरत्थाभिमुहे सणसण्णेत्ति । तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेअमण्डवे तेणेव उवागच्छंति २त्ता आभिसेअमंडवं अणुपविसंति २त्ता अभिसेअपेढं अणुप्पयाहिणीकरेमाणा २ उत्तरिल्लं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति २त्ता करयल जाव े अंजलिं कट्टु भरहं रायाणं जएणं विजएणं वद्धावेंति २त्ता भरहस्स रणो णच्चासण्णे णाइदूरे सूस्सूसमाणाँ ( णमंसमाणा अभिमुहा विणएणं पंजलिउडा) पज्जुवासंति । तए णं तस्स भरहस्स रण्णो सेणावइरयणे ( गाहावइरयणे वद्धइरयणे पुरोहियरयणे तिण्णि सट्टे सूअसए अट्ठारस सेणिप्पसेणिओ अण्णे अ बहवे राईसरतलवर) सत्थवाहप्पभिईवो तेऽवि तह चेव णवरं दाहिणिल्लेणं तिसोवाणपडिरूवएणं ( णमंसंति अभिमुहा विणएणं पंजलिउडा ) पज्जुवासंति । तणं से भरहे राया आभिओगे देवे सद्दावेइ २त्ता एवं वयासी - खिप्पामेव भो देवाप्पि ! ममं महत्थं महग्घं महरिहं महारायाअभिसेअं उवट्ठवेह ।
४
तणं ते आभिओगिआ देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्ता जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेडव्विअसमुग्धाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थंपि जाव पंडणवणे एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विणीआ रायहाणी तेणेव उवागच्छंति २ त्ता विणीअं रायहाणिं अणुप्पयाहिणीकरेमाणा २ जेणेव अभिसेअमंडवे जेणेव भरहे राया तेणेव उवागच्छंति रत्ता तं महत्थं महग्धं महरिहं महारायाभिसेअं उवट्ठवेंति । तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि अ उत्तरवेउव्विएहिं अ वरकमलपट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया महया रायाभिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स,
१. देखें सूत्र यहीं
२. देखें सूत्र संख्या ४४
३. देखें सूत्र संख्या ४३
४. देखें सूत्र संख्या ४४