SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ तृतीय प्रतिपत्ति :विजयदेव का उपपात और उसका अभिषेक] [४१७ उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसण्णे। तएणं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा आभिजोगिए देवे सद्दावेंति, सद्दावित्ता एवं वयासी-खिप्पामेव देवणुप्पिया ! विजयस्स देवस्स अंलकारियं भंडं उवणेह। तहेव ते अलंकारियं भंडं जाव उवट्ठवेंति। तए णं से विजए देवे तप्पढमयाए पम्हलसूमालाए दिव्वाए सुरभीए गंधकासाईए गायाई लूहेइ, गायाइं लूहित्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ, अणुलिंपित्ता (तओऽणंतरं च णं) नासाणीसासवायवोझं चक्खहरं वण्णफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पभं अहयं दिव्वं देवदूसजुयलं णियंसेइ णियंसेत्ता हारं पिणद्धेइ, पिणिवेत्ता एवं एकावलिं पिणद्धेइ, एवं एएणं आभिलावेणं मुत्तावलिं रयणावलिं कडगाइंतुडियाइं अंगयाइं केयूराइंदसमुद्दियाणंतकं कडिसुत्तकं (तेअस्थिसुत्तगं) मुरविं कंठमुरविं पालंबंसि कुंडलाइं चूडामणिचित्तरयणुक्कडं मउडं पिणद्धेइ पिणिद्धित्ता १ गंठिमवेढिमपूरिमसंघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खयंपिव अप्पाणं अलंकिय विभूसियं करेइ, करेत्ता दद्दरमलयसुगंधगंधिएहिं गंधेहिं गायाई सुक्किडइ, सुक्किडित्ता दिव्वं च सुमणदामं पिणद्धेइ। तए णं से विजए देवे केसालंकारेण वत्थालंकारेण मल्लालंकारेण आभरणालंकारेण चउव्विहेण अलंकारेण विभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुढेइ, अब्भुट्टित्ता अलंकारियसभाओ पुरथिमिल्लेणंदारेणं पडिणिक्खमइ, पडिणिक्खमित्ताजेणेव ववसायसभा तेणेव उवागच्छइ, उवागच्छित्ता ववसायसभं अणुप्पदाहिणं करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे। तए णं तस्स विजयस्स देवस्स आहिओगिया देवा पोत्थयरयणं उवणेति। तए णं से विजए देवे पोत्थयरयणं गेण्हइ, गेण्हित्ता पोत्थयरयणं मुयइ, पोत्थयरयणं मुएत्ता पोत्थयरयणं विहाडेइ, विहाडेत्ता पोत्थयरयणंवाएइ, वाएत्ता धम्मियं ववसायं पगेण्हइ, पगेण्हित्ता पोत्थयरयणं पडिणिक्खवेइ, पडिणिक्खवित्ता सीहासणाओ अब्भुढेइ, अब्भुट्टित्ता ववसायसहाओ पुरथिमिल्लेणंदारेणं पडिणिक्खमइ, पडिणिक्खमित्ताजेणेवणंदापुक्खरिणी तेणेव उवागच्छइ, उवगच्छित्ता णंदं पुक्खरिणिं अणुप्पयाहिणी करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता पुरथिमिल्लेणं तिसोपाणपडिरूवगेणं पच्चोरुहइ, पच्चोरुहित्ता हत्थं पायं पक्खालेइ, पक्खालित्ता एगं महं रययामयं विमलसलिलपुण्णं मत्तगयमहामुहागिइसमाणं भिंगारं पगिण्हइ, भिंगारं पगिण्हित्ता जाइं तत्थ उप्पलाइं पउमाइं जाव सयपत्तसहस्सपत्ताइं ताई गिण्हइ, गिण्हित्ता णंदाओ पुक्खरिणीओ पच्चुत्तरेइ पच्चुत्तरित्ताजेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए। १. अत्र 'दिव्वं च सुमणदामं पिणद्धेई इत्येवं पाठः दृश्यते वृत्यनुसारेण । 'गंठिम० इत्यादि यावत् अलंकियविभूसियं करेइ करेत्ता परिपुण्णालंकारे सीहसणाओ अब्भुटेइ' एवंभूतो पाठः संभाव्यते वृत्तिव्याख्यानुसारेण।
SR No.003454
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1989
Total Pages498
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy