SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ सोलहवाँ शतक : उद्देशक - ६ ५८३ (१०) महान् मन्दर (सुमेरु) पर्वत की मन्दर - चूलिका पर श्रेष्ठ सिंहासन पर बैठे हुए अपने आपको देखकर जागृत हुए । २१. ज णं समणे भगवं महावीरे एगं महं घोररुवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव बुद्धे तं णं समणं भगवता महावीरेणं मोहणिजे कम्मे मूलओ उग्घातिए १ । जं णं समणे भगवं महावीरे एगं महं सुक्किल जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरति २ । जं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे तं णं समणे भगवं महावीरे विचित्तं ससमय-परसमइयं दुवालसंग गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, त जहा— आयारं सूयगडं जाव दिट्ठिवायं ३ । जं णं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तं णं समणे भगवं महावीरे दुविहं धम्मं पन्नवेति, तं जहा— आगारधम्मं वा अणगारधम्मं वा ४। जं णं समणे भगवं महावीरे एगं महं सेयं गोवग्गं जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स चाउव्वण्णाइण्णे समणसंघे, तं जहा—समणा समणीओ सावगा सावियाओ ५ । जं णं समणे भगवं महावीरे एगं महं पउमसरं, जाव पडिबुद्धे तं णं समणे जाव वीरे चडव्विहे देवे पण्णवेति, तं जहा – भवणवासी वाणमंतरे जोतिसिए वेमाणिए ६ । जं णं समणे भगवं महावीरे एगं महं सागरं जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणादीय अणवदग्गे जाव संसारकंतारे तिण्णे ७ । जं णं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स अनंते अणुत्तरे जाव' केवलवरनाण- दंसणे समुप्पन्ने ८ । जं णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स ओराला कित्तवण्णसद्दसिलोया सदेवमणुयासुरे लोगे परितुवंति — ' इति खलु समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे' ९। जंणं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलियाए, जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवली धम्मं आधवेति चाव उवदंसेति १० । [२१] प्रथम स्वप्न में श्रमण भगवान् महावीर ने जो एक महान् भयंकर और तेजस्वी रूप वाले ताड़वृक्षसम लम्बे पिशाच को पराजित किया हुआ देखा, उसका फल यह हुआ कि श्रमण भगवान् महावीर ने मोहनीय कर्म को समूल नष्ट किया ॥ १ ॥ दूसरे स्वप्न में जो श्रमण भगवान् महावीर श्वेत पंख वाले एक महान् पुंस्कोकिल को देखकर जागृत हुए, उसका फल यह है कि भगवान् महावीर शुक्लध्यान प्राप्त करके विचरे ॥ २ ॥ तीसरे स्वप्न में श्रमण भगवान् महावीर जो चित्र-विचित्र पंखों वाले एक पुंस्कोकिल को देखकर जागृत हुए, उसका फल यह हुआ कि श्रमण भगवान् महावीर स्वामी ने स्वसमय-परसमय के विविध - विचार - युक्त (चित्र-विचित्र) द्वादशांग गणिपिटक का कथन किया, प्रज्ञप्त किया, प्ररूपित किया, दिखलाया, निदर्शित किया और उपदर्शित किया। यथा - आचार ( आचारांग ) सूत्रकृत (सूत्रकृतांग) यावत् दृष्टिवाद ॥ ३ ॥ १. 'जाव' पद-सूचक पाठ — विव्वाघाए, निरावरणे कसिणे पडिपुणे ।
SR No.003444
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapati Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages840
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_bhagwati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy