SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिसूत्र पडिरूवा । से णं तत्थ देवे उववज्जति । से णं तत्थ दस सागरोवमाइं दिव्वाइं भोग जाव चइत्ता सत्तमे सन्निगभे जीवे पच्चायाति । ४८० से णं तत्थ नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाण जाव वीतिक्कंताणं सुकुमालगभद्दलए मिदुकुंडल कुंचियकेसए मट्ठगंडयलकण्णपीढए देवकुमारसप्पभए दारए पयाति से णं अहं कासवा ! | “तए णं अहं आउसो ! कासवा ! कोमारियपव्वज्जाए कोमारएणं बंभचेरवासेणं अविद्धकन्नए चेव संखाणं पडिलभामि, संखाणं पडिलभित्ता इमे सत्ता पंउट्टपरिहारे परिहरामि, तंजहा – एणेज्जगस्स १ मल्लरामगस्स २ मंडियस्स ३ रोहस्स ४ भारद्दाइस्स ५ अज्जुणगस्स गोतमपुत्तस्स ६ गोसालस्स खलीपुत्तस्स ७ । 'तत्थ णं जे से पढ़मे पउट्टपरिहारे से णं रायगिहस्स नगरस्स बहिया मंडियकुच्छिंसि चेतियंसि उदायिस्स कुंडियायणियस्स सरीरगं विप्पजहामि, उदा० सरीररगं विप्पजहित्ता एणेज्जगस्स सरीरगं अणुप्पविसामि । एणेज्जगस्स सरीरगं अणुप्पविसित्ता बावीसं वासई पढमं पउट्टपरिहारं परिहरामि । 46 'तत्थ णं जे से दोच्चे पउट्टपरिहारे से णं उद्दंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेतियंसि एणेज्जगस्स सरीरगं विप्पजहामि, एणेज्जगस्स सरीरगं विप्पजहित्ता मल्लरामगस्स सरीरगं अणुप्पविसामि, मल्लरामगस्स सरीरगं अणुप्पविसित्ता एक्कवीसं वासाइं दोच्चं पउट्टपरिहारं परिहरामि । "तत्थ णं जे से तच्चे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेतियंसि मल्लरामगस्स सरीरगं विप्पजहामि, मल्लरामगस्स सरीरगं विप्पजहित्ता मंडियस्स सरीरगं अणुप्पविसामि, मंडियस्स सरीरगं अणुप्पविसित्ता वीसं वासाइं तच्चं पउट्टपरिहारं परिहरामि । "तत्थ णं जे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेतियंसि मंडियस्स सरीरगं विप्पजहामि, मंडियस्स सरीरगं विप्पजहित्ता राहस्स सरीरगं अणुप्पविसामि, राहस्स सरगं अणुप्पविसित्ता एकूणवीसं वासाईं चउत्थं पउट्टपरिहारं परिहरामि । " 'तत्थ णं जे से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए वहिया पत्तकालगंसि चेतियंसि राहस्स सरीरगं विप्पजहामि, राहस्स सरीरगं विप्पजहित्ता भारद्दाइस्स सरीरगं अणुप्पविसामि, भारद्दाइस्स सरीरगं अणुप्पविसित्ता अट्ठारस वासाईं पंचमं पउट्टपरिहारं परिहरामि । “तत्थ णं जे से छट्ठे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कुंडियायणियंसि चेतियंसि भारद्दाइस्स सरीरगं विप्पजहामि, भारद्दाइस्स सरीरगं विप्पजहित्ता अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि, अज्जुणगस्स० सरीरगं अणुप्पविसित्ता सत्तरस वासाईं छट्टं पउट्टपरिहारं परिहरामि । ‘“तत्थ णं जे से सत्तमे पउट्टपरिहारे से णं इहेव सावत्थीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जुणयस्स० सरीरगं विप्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिजं सीयसहं उण्हसहं खुहासहं विविहदंस
SR No.003444
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapati Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages840
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_bhagwati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy