________________
छट्ठो उद्देसओ : राहू
छठा उद्देशक : राहू द्वारा चन्द्र का ग्रहण (ग्रसन) राहु : स्वरूपः, नाम और विमानों के वर्ण तथा उनके द्वारा चन्द्रग्रसन के भ्रम का निराकरण
१. रायगिहे जाव एवं वयासी[१] राजगृह नगर में यावत् गौतम स्वामी ने (श्रमण भगवान् महावीर से) इस प्रकार प्रश्न किया
२. बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ ‘एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ' से कहमेयं भंते ! एवं ?
गोयमा ! जंणं से बहुजणे अन्नमनस्स जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि
"एवं खलु राहू देवे महिड्डीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी।
"राहुस्स णं देवस्स नव नामधेज्जा पन्नत्ता, तं तहा—सिंघाडए १ जडिलए २ खत्तए ३ खरए ४ दद्दुरे ५ मगरे ६ मच्छे कच्च्छभे ८ कण्हसप्पे ९।
"राहुस्स णं देवस्स विमाणा पंचवण्णा पण्णत्ता, तं जहा—किण्हा नीला लोहिया हालिा सुक्किला। अत्थि कालए राहुविमाणे खंजणवण्णाभे, अस्थि नीलए राहुविमाणे लाउयवण्णाभे, अस्थि लोहिए राहुविमाणे मंजिट्ठवण्णाभे, अत्थि पीतए राहुविमाणे हालिद्दवण्णाभे पण्णत्ते, अस्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे पण्णत्ते। ___ जदा णं राहु आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेसं पुरथिमेणं आवरेत्ताणं पच्चत्थिमेणं वीतीवयति तदा णं पुरथिमेणं चंदे उवदंसेति, उच्चत्थिमेणं राहू। जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्सलेसं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं वीतीवयति तदा णं पच्चत्थिमेणं चंदे उवदंसेति, पुरत्थिमेणं राहू। एवं जहा पुरस्थिमेणं पच्चत्थिमेणं य दो आलावा भणिया एवं दाहिणेण उत्तरेण य दो आलावगा भाणियव्वा। एवं उत्तरपुत्थिमेणं दाहिणपच्चत्थिमेण य दो आलावगा भाणियव्वा, दाहिणपुरस्थिमेणं उत्तरपच्चत्थिमेणं य दो आलावगा भाणियवा। एवं चेव जाव तदा णं उत्तरपच्चत्थिमेणं चंदे उवदंसेति, दाहिणपुरस्थिमेणं राहू।
जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे आवरेमाणे चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति—एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं
गेण्हइ।