________________
तत्त्वार्थ सूत्र
पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥४१॥ त्त्यैककाययोगायोगानाम् ॥४२॥
एकाश्रये सवितर्के पूर्वे ॥ ४३ ॥ अविचारं द्वितीयम् ॥४४॥
वितर्कः श्रुतम् ॥४५॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४६ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शन
मोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीण
९०
मोहजिना : क्रमशोऽसंख्येयगुण
निर्जराः ॥४७॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org