________________
तत्त्वार्थ सूत्र
द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो
२६
वलयाकृतयः ॥ ८ ॥
तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्र
विष्कम्भो जम्बूद्वीपः ॥९॥
तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षा: क्षेत्राणि ॥ १० ॥
तद्विभाजिनः पूर्वापरायता हिमवन्महा
हिमवन्निषधनीलरुक्मिशिखरिणो
वर्षधरपर्वताः ।। ११॥
द्विर्धातकीखण्डे ॥ १२॥ पुष्करार्धे च ॥१३॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org