________________
-
-
-
-
-
-
-
-
-
- -
-
-
-
१८............. तत्त्वार्थ-सूत्र.. विग्रहगतौ कर्मयोगः ॥२६॥ अनुश्रेणि गतिः ॥२७॥ अविग्रहा जीवस्य ॥२८॥ विग्रहवती च संसारिणः प्राक्चतुर्थ्यः ॥२९॥ एकसमयोऽविग्रहः ॥३०॥ एकं द्वौ वाऽनाहारकः ॥३१॥ सम्पूर्छनगर्भोपपाता जन्म ॥३२॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चैक
शस्तधोनयः॥३३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org