SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २९-सम्यक्त्व-पराक्रम २९९ ४० भत्तपच्चक्खाणे ४१ सम्भावपच्चक्खाणे ४२ पडिरूवया ४३ वेयावच्चे ४४ सव्वगुणसंपण्णया ४५ वीयरागया ४६ खन्ती ४७ मुत्ती ४८ अज्जवे ४९ मद्दवे ५० भावसच्चे ५१ करणसच्चे ५२ जोगसच्चे ५३ मणगुत्तया ५४ वयगुत्तया ५५ कायगुत्तया ५६ मणसमाधारणया ५७ वयसमाधारणया ५८ कायसमाधारणया ५९ नाणसंपन्नया ६० दंसणसंपन्नया ६१ चरित्तसंपन्नया ६२ सोइन्दियनिग्गहे ६३ चक्खिन्दियनिग्गहे ६४ घाणिन्दियनिग्गहे ६५ जिब्भिन्दियनिग्गहे ६६ फासिन्दियनिग्गहे ६७ कोहविजए ६८ माणविजए ६९ मायाविजए ७० लोहविजए ७१ पेज्जदोसमिच्छादसणविजए भक्त-प्रत्याख्यान सद्भाव-प्रत्याख्यान प्रतिरूपता वैयावृत्य सर्वगुण-संपन्नता वीतरागता क्षान्ति निर्लोभता आर्जव-ऋजुता मार्दव-मृदुता भाव-सत्य करण-सत्य योग-सत्य मनोगुप्ति वचन गुप्ति काय गुप्ति मन:-समाधारणा वाक्-समाधारणा काय-समाधारणा ज्ञानसंपन्नता दर्शनसंपन्नता चारित्रसंपन्नता श्रोत्र-इन्द्रिय-निग्रह चक्षुष्-इन्द्रिय-निग्रह घ्राण-इन्द्रिय-निग्रह जिह्वा-इन्द्रिय-निग्रह स्पर्शन-इन्द्रिय-निग्रह क्रोधविजय मानविजय मायाविजय लोभविजय प्रेय-द्वेष-मिथ्यादर्शन विजय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003417
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorChandanashreeji
PublisherSanmati Gyan Pith Agra
Publication Year
Total Pages514
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy