________________
[ तृतीयं प्रासादविधिप्रकरणम् । ]
|
भणिय गिलक्खणाइं बिंबपरिक्वाइँ सयलगुणदोसं । संपइ पासायविही संखेवेणं निसा मेहे ॥ १ पढमं गड्डावरयें जलते अह कक्कर भरियन् । कुंमनिवेसं अट्ठ खुरस्सिला तयणु सुत्तविही ॥ २ पासायाओ अद्धं तिहायपायं च पीढ- उदओ य । तस्सद्धि निग्गमो हुईं उववीदु जहिच्छ माणं तु ॥ ३ अडथरं १ फुल्लियओ २ जाडमुहो ३ कणउ ४ तह य कयवाली ५ । गय १ अस्स २ सीह ३ नर ४ हंस ५ पंच थर इय भवे पीठं ॥ ४ सिरिविजउ १ महापउमो २ नंदावत्तो य ३ लच्छितिलओ ४ य । नरवेय ५ कमलहंसो ६ कुंजर ७ पासाय सत्त जिणो ॥ ५
[ इतो मुद्रितपुस्तके निम्नोद्धृता अधिका गाथा लभ्यन्तेबहुमेया पासाया अस्संखा विस्सकम्मणा भणिया । ततो य केसराई पणवीस भणामि मुलिल्ला ॥ १ ॥ केसरि सभी सुनंदणी नंदिसालु नंदीसो । तह मंदिरु सिरिवच्छो अमिअब्भुवु हेमवंतो अ ॥ २ ॥ हिमकूड कईलासो पुहविजओ इंदनील महनीलो । भूरु अ रयणकूडो वज्जो पउमरागो अ ॥ ३ ॥
जंगो मुउडुअल अहरावओ रायहंसु गरुडो अ । East a तह य मेरू एए पणवीस पासाया ॥ ४॥ पण अंडयाइ सिहरे कमेण चउबुद्धि जा वह मेरू । मेरूपासाय अंडयसंखा इगहिय सयं जाण ॥ ५ ॥ एहि उवअंती पासाया विविह सिहरमाणाओ । नव सहस्स छ सय सत्तर वित्थरगंथाओ ते नेया ॥ ६ ॥ चउरंसंमि उ खित्ते अट्ठाइ दु बुड्डि जाव बावीसा । भायविराडं एवं सर्व्वसु वि देवभवणेसु ॥ ७ ॥
१ णिसा० । २ गड्डाविवरं । ३ जलंतं । ४ कक्करंतं । ५ कुणह। ६ होइ ।
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org